________________
ચૈત્યવન્દન મહાભાષ્ય
भट्ठिए जिणें, जणणीहत्थेण फुसियदेहस्स । पिउणो दाहोवसमो, संजातो सीयलो तेण ॥५७५ ॥ गर्भस्थिते जिनेन्द्रे जननीहस्तेन स्पृष्टदेहस्य । पितुर्दाहोपशमः संजातः शीतलस्तेन ।। ५७५ ।।
શીતલ વચનવાળા છે અને લેશ્યાથી શીતલ છે તેથી ભગવાન શીતલ કહેવાય છે. સર્વે તીર્થંકરો આવા જ છે. શીતલ નામનો વિશેષ હેતુ આ છે— ભગવાન માતાના ગર્ભમાં હતા ત્યારે પિતાના શરીરે દાહ થયો. માતાએ પોતાના હાથથી ભગવાનના પિતાના દેહને સ્પર્શ કર્યો, એથી દાહ શાંત થઈ ગયો. તેથી भगवाननुं शीतल जेवुं नाम थयुं. (५७४-५७५)
सेया पसंसणिज्जा, अंसा देहस्स अवयवा जस्स । सो सेज्जंसो भन्नइ, एसो अन्नो वि 'पज्जाओ ॥ ५७६॥ श्रेयांसः(श्वेताः) प्रशंसनीया अंशा देहस्य अवयवा यस्य । स श्रेयांसो भण्यते एष अन्योऽपि पर्यायः ।। ५७६।। महरिहसेज्जारुहणम्मि डोहलो आसि जेण जणणीए । गब्भगए भगवंते, साकिर सेज्जा अपरिभोगा ॥ ५७७॥ महार्हशय्यारोहणे दोहद आसीद् येन जनन्याः । गर्भगते भगवति सा किल शय्या अपरिभोगा ।। ५७७।। कुलदेवयाणुभावा, न सहइ सयणंतरस्स अन्नस्स । तत्थ य सुत्ता देवी, सहसा कुलदेवया नट्ठा ॥५७८॥ कुलदेवतानुभावाद् न सहते स्वजनान्तरस्यान्यस्य । तत्र च सुप्ता देवी सहसा कुलदेवता नष्टा ।।५७८।। तुट्टेण तओ पिउणा, सेजं ( ज्जं ) सो एस जिणवरो भणिओ । तह होइ वासुपुज्जो, वसुपुज्जनिवस्स जमवच्चं ॥५७९॥
२४४