________________
"उपदेशः -१३”
भव्यैः प्रतिक्रमणमादरणीयमेतद्यत्पञ्चधा जिनवरैर्गदितं हितार्थम् । पापान्निवृत्तिरसकृत्सुकृते प्रवृत्ति - रित्थं बुधैर्यदभिधार्थ उदीरितश्च ॥ | १ ||
यदुक्तम् -
मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥ १॥
संसारपडिक्कमणं, चउव्विहं होइ आणुपुवीए । ती पप्पन्ने, अणागए चेव कालंमि ।।२।।
स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ||३|
एकस्मिन्नपि यद्येते, स्युः प्रकाराः प्रतिक्रमे । पापादीनां तदा भाव-प्र -प्रतिक्रमणमुच्यते ।।४।।
प्रतिक्रमणमीदृक्षं, ये कुर्वन्ति दिने दिने । तेषामिहाऽप्यमुत्राऽपि सुखं सज्जनवद्भवेत् ।।५।।
बाणवह्न्यर्क १२३५ संख्येये, वर्षे श्रीपत्तने पुरे । ग्रथिलो भीमदेवोऽभूत्, भूपतिर्भाग्यभासुरः || १ ||
वेश्या सहस्रकलाख्या, तेन स्वान्तःपुरी कृता । राज्यराष्ट्रादिचिन्तां तु कुरुते सैव भूपवत् ।।२।।
२९० उपदेश प्