________________
"उपदेशः-११" जिनमतानुगतैः प्रतिषिध्यते, रजनिभोजनमन्त्यजनोचितम् । स्वपरसामयिकोक्तिविवर्जितं, तनुगुणं बहुदोषविशेषितम् ।।१।।
योगशास्त्रोदितां रात्रे-भॊजने दोषसन्ततिम् । श्रुत्वा कस्तत्त्वविजन्तु-स्तत्र भोजनमाचरेत् ? ।।२।।
रात्रिभुक्तेनिश्चयस्या-ऽऽराधनेऽथ विराधने । मित्रत्रयस्य दृष्टान्तः, प्रोच्यमानो निशम्यताम् ।।३।।
क्वाऽपि ग्रामे पुराऽभूवन्, सुहृदो वणिजस्त्रयः। . श्रावको भद्रको मिथ्या-दृष्टिश्चेति क्रमादमी ।।१।। . .
जैनाचार्यान्तिकेऽन्येद्युस्ते गता गुरुभिस्ततः । तत्पुरो देशना चक्रे, सुश्रावकजनोचिता ।।२।।
तेषु श्राद्धः कन्दमूल-रात्रिभुक्त्यादिनिश्चयान् । . सुखेन जगृहे श्राद्ध-कुलोत्पन्नतया रयात् ।।३।।
भद्रकस्तु बहूक्तोऽपि, रात्रिभोजननिश्चयम् । विमृश्य जगृहे नान्यं, मिथ्यादृष्टिर्न किञ्चन ।।४।।
श्राद्धभद्रकयोर्जाते, कुटुम्बे अपि धार्मिके । गृहव्यवस्था सर्वा हि, स्याद्गृहेशानुसारिणी ।।५।।
क्रमात्प्रमादबाहुल्यात्, श्रावको निजनिश्चये । तत्तत्कार्यव्यापृतत्वा-त्सञ्जातः शिथिलादरः ।।६।।
२८२ उपदेश सप्तति