SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ धूर्तेन तेन भूपेन, प्रेषितोऽहमिह प्रभो ! । अस्तु मे मरणं तेन, तद्ग्रासाऽनृण्यमिच्छतः ।।३६।। सप्रगल्भमिति प्रोच्य, शस्त्री कुक्षौ क्षिपत्ययम् । यावत्तावत्करे राजा, धृत्वा तं निरवारयत् ।।३७।। मरिष्याम्येव देवाऽहं, निषेधः क्रियते कुतः ? । स्वामिकायें यदि प्राणा, यान्ति तद्यान्तु गत्वराः ।।३८।। सौवणिकसहस्रेण, पञ्चशत्या च वाजिनाम् । निषिध्य म्रियमाणं तं, स्वदेशादप्यचीकृषत् ।।३९।। महताडम्बरेणैष, भीमभूपं प्रणेमिवान् । यथाजातं च वृत्तान्तं, स्वं जगौ स सविस्तरम् ।।४०।। ततः प्रभृत्येष नृपादिकानां, बभूव मान्यो निजवाक्कलातः । तत्रैव तेन क्रियतां मनः स्वं, लोकद्वये वः सुखिता यथा स्यात् ।।४१।। ।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे नवम उपदेशः ।।९।। २२० उपदेश सप्तति ..
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy