________________
पक्षान्तः स्यात्फलं चेत्त-त्सेव्यो धर्मोऽन्यथा तु नो । श्रुत्वेति तातवाणी ते, किञ्चिद्धर्मोद्यमं व्यधुः ।।२६।।
तातोऽन्यदाऽवदद्वत्साः !, कोणेष्वेषु चतुर्ध्वपि । . खनित्वाऽद्य विलोकध्वं, श्रीधर्मफलमुज्वलम् ।।२७।।
श्रुत्वेति तैस्तथा कृत्वा, स्वर्णरत्नौघपूरिताः । स्वपुण्यानीव मूर्त्तानि, स्वर्णकुम्भा निरीक्षिताः ।।२८।।
सौवर्णकलशप्राप्ति-प्रीतास्तेऽपि ततो भृशम् । स्थिरचित्ताः प्रसन्नास्याः, श्रीधर्म बहु मेनिरे ।।२९।।
अथ पुत्रयुतः श्रेष्ठी, पुनः स्वं नगरं ययौ। , प्रान्ते तु व्रतमादाय, क्रमात्सुगतिभागभूत् ।।३०।।.
एवं श्रीवीतरागस्य, पूजां कुरुत भो जनाः ।। यथा मोक्षसुखश्रीणां, यूयं भवथ भाजनम् ।।३१।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे पूजोपदेशश्चतुर्थः ।।४।।
१८
उपदेश सप्तति