________________
यतः
अहो ! पञ्चनमस्कारः, कोऽप्युदारो जगत्सु यः । सम्पदोऽष्टौ स्वयं धत्ते, दत्तेऽनन्तास्तु ताः सताम् ।।१।।
-
श्रीनमस्कारमन्त्रैक- परावर्त्तनतत्परः । कालं कृत्वा स भूजानि- महेन्द्रे त्रिदशोऽभवत् ।।२४।।
इति नमस्कृतिसंस्मृतिजं फलं, श्रुतिपुटैः परिपीय शरीरिणः । हृदि जपन्तु तमेव नमन्तु च, प्रणयतः परमेष्ठिपदाम्बुजम् ।।२५।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे प्रथम उपदेशः । । १ ।
१८५ उपदेश सप्ततिः *