________________
क्रमात्सप्तोत्तरशतं, ज्ञातवानौषधव्रजम् । अष्टोत्तरशततम-मभ्यासाऽभावतो न तु ।।७।।
.
सम्मील्य तानि तल्लेपं, येन तेनापि वारिणा । विधाय पादयोर्दत्ते, व्योमोत्पतनकाम्यया ।।८।।
पतनोत्पतनान्यस्य, तत्प्रभावाद्वितन्वतः । सत्याम्नायं विना किन्तु, देहे जाता क्षतावली ।।९।।
पप्रच्छुर्गुरवो भद्र !, तव केयं क्षतावली । मूलादारभ्य वृत्तं स्वं, सोऽप्युवाच यथाकृतम् ।।१०।।
तहुद्धिरञ्जितास्तस्य, स्वीकार्य द्वादशवतीम् । .. विधाय श्रावकं सत्यं, तदाम्नायौषधं जगुः ।।११।।
अमीषामौषधानां त्वं, षष्टितन्दुलपाथसा । विधेहि लेपं चेद् व्योम-न्युत्पित्सा तव वर्त्तते ।।१२।।
इति श्रुत्वा तथा कृत्वा, सिद्धसर्वमनोरथः । प्रभावयन् जिनमतं, स श्राद्धः परमोऽभवत् ।।१३।।
अत एव निषेव्यन्ते, हार्दभक्त्या विवेकिना । गुरुदेवपितृक्ष्माप-प्रमुखाः सत्फलार्थिना ।।१४।।
अन्यदा योगिना तेन, स्वर्णसिद्धिकरो रसः । सहस्रवेधी सम्मील्य, बहुद्रव्याणि साधितः ।।१५।।
१६८ उपदेश सप्तति