________________
शोषयंस्तटिनीकूप-सरस्यादिजलाशयान् । आभूसङ्घपतिर्मार्ग, क्रामति स्म शनैः शनैः ।।९।।
दृष्टिमार्गगते शत्रु-अये तीर्थेश्वरे तदा । सङ्घभक्तिं चकाराभू-र्वस्त्रालङ्करणादिभिः ।।१०।।
शत्रुञ्जयाद्रिमारूह्य, स्नात्रपूजाध्वजादिभिः । आभूश्चकार सफलं, निजं जन्म महोत्सवैः ।।११।।
रैवताद्रौ ततो गत्वा, जिनं राजीमतीपतिम् । समं समग्रसङ्घन, प्राणमत्प्रणयाञ्चितः ।।१२।।
द्वादशस्वर्णकोटीनां, व्ययं कृत्वा महोत्सवैः । आभूः प्रथमयात्राया-मागानिजपुरं क्रमात् ।।१३।। ,
व्योमचन्द्रेषुभूसंख्या (१५१०) प्रतिमा यो व्यधापयत् । अतुच्छरुत्सवैः सप्त-शताचार्यपदानि च ।।१४।।
व्ययित्वा द्रव्यकोटीश्च, तिस्रश्चामीकरस्य सः ।। एकां हैमाक्षरां सर्व-वर्तमानागमप्रति ।।१५।।
वर्तमानाऽखिलग्रन्थां, द्वैतीयीकी पुनः प्रतिम् । मष्यक्षरमयीं मन्त्री, लेखयामास भक्तितः ।।१६।।
प्रासादौ सचिवः सारू-आरघाटमयौ तथा । कारयामास सूनेत-माहूकग्रामयोः पुनः ।।१७।।
१५७ उपदेश सप्तति