________________
"उपदेशः-१७" श्रीतीर्थयात्रामतिमात्रभक्त्या, वितन्वते ये मनुजौधयुक्ताः । आभूरिव प्रौढसमृद्धियुक्ता-स्ते पूजनीया जगतां भवन्ति ।।१।।
थारापद्रपुरे आभूः, समग्रसचिवाऽग्रणीः । जिनधर्मरतः श्रीश्री-मालज्ञातिशिरोमणिः ।।१।।
पश्चिमामण्डलीकेति, बिभ्राणो बिरुदं महत् । भूरिद्रविणकोटीश-आभूः श्रीद इवाऽभवत् ।।२।। .
शत्रुञ्जयेऽन्यदा नन्तुं, श्रीयुगादिजिनेश्वरम् ।.. भूरिसङ्घयुतोऽचालीत्, आभूः सङ्घपतिर्मुदा ।।३।। .
चेलुर्देवालयाः सप्त-शतानि स्वर्विमानवत् । .. सुखासनरथस्फार-वाहिन्यो भूरिशः पुनः ।।४।।
चत्वारिंशत्सहस्राणि, शकटानां विरेजिरे। दशोत्तरा पञ्चशती, तुरगाणां सहाऽचलत् ।।५।।
द्वाविंशतिशतान्युष्ट्राः, शतमेकं कटाहिकाः । ताम्बूलिकाः कान्दविकाः, सूपकाराः शतप्रमाः ।।६।।
शतमेकं त्रिषष्टिश्च, तत्राट्टानि स्फुटान्यभुः । प्रपाः सप्त विभान्ति स्म, मालाकारशतोमयी ।।७।।
शतानि सप्त महिषाः, नीरानयनहेतवे । मनुष्याश्वतरादीना-मियत्ता तु न विद्यते ।।८।।
१५६ उपदेश सप्तति