________________
श्रीपुण्डरीकगणभृ-च्छिष्याः श्रीनाभसूरयः । प्रतिष्ठाविस्तरांश्चक्र-स्तत्र चक्रयादिहर्षदान् ।।३३।।
इत्थं तत्र महान् विधाय विविधांश्चक्री गतो रैवते, तत्राप्युशमचीकरयुगयुगैविभ्राजितं मण्डपैः । श्रीशैवेयजिनस्य चैत्यमपरेष्वेवं च तीर्थेष्वपि, प्राज्यं पुण्यमुपाय॑ सङ्घसहितः प्राप्तो विनीतापुरि ।।३४॥ .
किञ्चिन्यूनानि षट्पूर्वलक्षाणि भरतेश्वरे । राज्यं कुर्वति राजानः, एतावन्तोऽत्र सङ्घपाः ।।३५।।
नवनवतिकोटिरधिकाः, लक्षरेकोननवतिपरिमाणः । चतुरधिकाशीतिमितैः, सहस्रकैश्चापि भूमिभुजाम् ।।३६।।
इति भरतचक्रवर्ती विलासभवनेऽप्यवाप्तवरसंवित् । . प्रतिपाल्य पूर्वलक्ष, श्रामण्यं सिद्धिमध्यास्त ।।३७।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे षोडश उपदेशः ।।१६।।
१५५ उपदेश सप्तति