________________
ज्ञानी प्राह त्वदीयो यः, पिता स व्यन्तरोऽभवत् । सर्परूपेण तेन त्वं, निधिं गृह्णन्निवारितः । ९ । ।
व्यन्तरोऽन्येद्युरागत्य, राज्ञोऽग्रे प्राह वारय । निधिजिघृक्षं विजयं करिष्ये ऽनर्थमन्यथा ।। १० ।।
नृपः प्राह निधानेन त्वं किं कर्त्तासि मे वद । पुत्रस्तु कुरुतां दान-पूजादि त्वदनुग्रहात् ।। ११ । ।
एवं कृते तवापि स्यात्, फलं पुण्यानुमोदनात् । इत्याद्युवाच राजेन्द्रस्तथाप्येष न बुद्धवान् ।।१२।।
निधानव्यन्तरस्तम्भ-कारकः कोऽपि कोविदः । अन्यदा विजयस्यैकः, प्राप्तो लोचनगोचरम् ।।१३।।
तस्य सान्निध्यतस्तेन, तमाक्रम्य हठादपि । तन्निधानमुपादायि, मूर्त्त पुण्यमिवात्मनः || १४ ||
तद्द्रव्यव्ययतः श्रीम-गुरूणामुपदेशतः । श्रीशान्तेर्जीर्णचैत्यस्य, स उद्धारं व्यदधीपत् ।।१५।।
उपदेशस्त्वयं -
नूतनश्रीजिनागार- विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ।।१।।
१४० उपदेश सप्तति