________________
तावत्सा प्रतिमा व्योम्नि, स्थिता दिव्यानुभावतः । शकटं त्वग्रतो यातं, भूपोऽत्यर्थं विसिमिये ।।१९।।
निवेश्य नगरं नव्यं, श्रीपुरं तत्र भूपतिः । अचीकरश प्रोत्तुङ्गं, प्रासादं प्रतिमोपरि ।।२०।।
घटौ गर्गेरिकायुक्तो, न्यस्य नारी स्वमस्तके । तद्विम्बाधः प्रयाति स्म, पुरेति स्थविरा जगुः ।।२१।।
एवं स भूपतिर्भूरि-कालं तं जिनमार्चयत् । सर्वं समीहितं प्राप, क्रमाच्छिवगतिं गमी ।।२२।।
कियदन्तरमद्यापि, भूमिप्रतिमयोः खलुः । अस्तीति तत्र वास्तव्या, वदन्ति जनता अपि ।।२३।।
इत्यन्तरिक्षप्रभुपार्श्वनाथं, भूपो यथाऽभ्यर्च्य बभूव नीरुक् । तथा भवन्तोऽपि जिनेन्द्रचन्द्र-माराध्य भव्याः ! सुखिनो भवन्तु ।।२४।।
।। इति उपदेशसप्ततिकायां द्वितीयेऽधिकारे दशम उपदेशः ।।१०।।
१३० उपदेश सप्तति