________________
केचित्पुनरिंद प्राहु-र्धरणेन्द्राऽनुभावतः । नवहस्तप्रमाणार्चा, तदेवाविरभूत्प्रभोः ।।१९।।
वन्दित्वा पूजयित्वा स, प्रतिमां तां प्रमोदवान् । स्वनिर्मापितचैत्ये च, न्यवीविशदयं द्विपः ।।२०।।
।
तत्र स व्यन्तरो लोक-प्रत्ययान् पूरयत्यलम् । ततः प्रभृति सञ्जातं, तत्तीर्थं भुवि विश्रुतम् ।।२१।।
प्रभावनाप्रेक्षणकादिकोत्सवा-नव्याजभक्तिः करकण्डुभूपतिः । निर्मापयंस्तत्र पवित्रचेतसा, प्रभावकश्रावकपुङ्गवोऽभवत् ।।२२।।
स व्यन्तरोऽपि तामर्चा, पूजयन् प्रणमन्स्तुवन् । . क्रमात्सुगतिभाग्भावी, तदेवं यजतार्हतः ।।२३।। ,
इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे नवम उपदेशः ।।९।।
१२७ उपदेश सप्तति