________________
ततः श्रीपार्श्वनाथस्य, मूर्तिनव्या निवेशिता । याद्यापि पूज्यते लोक-लॊकद्वयफलार्थिभिः ।।३६।।
प्राचीनप्रतिमा तस्य, सव्यपार्श्वे निवेशिता । यस्याः पूर्वं नमस्कार-ध्वजार्चादि विधीयते ।।३७।।
एष दादाभिधः पार्यो, जीर्णत्वादुच्यतेऽधुना । अस्यैव पुरतः प्रायो, मुण्डनादि विधीयते ।।३८।।
धान्धलस्यैष सन्ताने, सीहडो गौष्ठिकः पुनः । : चतुर्दशोऽभवदेव-मैतिचं स्थविरा जगुः ।।३९।। .
जीरापल्लीप्रबन्धोऽयं, मया चक्रे यथाश्रुतम् । हृदि माध्यस्थ्यमास्थाया-ऽवर्धायश्च बहुश्रुतैः ।।४०।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे षष्ठ उपदेशः ।।६।।
११५ उपदेश सप्तति