________________
निवेदनीया युष्माभि- स्तेनामी मे मनोरथाः । पुत्रयोरिति सम्भाष्य, स्वोत्तमार्थमसाधयत् ।।९।।
अथ तैः पत्तनप्राप्तै- स्तत्स्वरूपे निवेदिते । शत्रुञ्जयो (द्धृतिं) द्धारकृत्यं, वाग्भटः प्रतिपन्नवान् ।।१०।।
ततः श्रीवाग्भटो मन्त्री, चैत्यनिर्मापणेच्छया । जगाम सपरिवारः, श्रीशत्रुञ्जयपर्वते । । ११ । ।
तत्र निर्माप्यमाणेऽथ, प्रासादे व्यवहारिणः । अपयन्ति स्म नैकानि, स्वस्वद्रव्याणि मोदतः ।।१२।।
उक्तं च
-
" एपि उदगबिन्दु, जह पक्खित्तं महासमुद्दमि । जायइ अक्खयमेवं, पूआवि हु वीयरागस्स । । १ । । "
मन्त्री तेषां तु नामांनि, लिखति क्रमशस्ततः प्रभूतः समुदायस्तु, मिलितस्तत्र विद्यते ।। १३ ।।
तत्र चावसरे कश्चिद्, दुर्गतो नाम कर्म्मतः । यात्रार्थी मरुदेशीय-स्तं प्रदेशमुपागमत् ।।१४।।
द्रम्मपञ्चकमेतस्य, सर्वस्वं विद्यते पुनः । तेनैव व्यवसायादि, कुर्वाणोऽस्त्युदरंभरिः । । १५ ।।
तेनाss सन्नजनाः पृष्टाः, किमित्येष महाजनः । तथाभूतं च वृत्तान्तं, तेऽपि तस्मै न्यवेदयत् ।। १६ ।।
९५ उपदेश सप्तति