________________
पादावधार्यतां तत्र, यथा तदर्शयाम्यहम् । गिरिनारस्य माहात्म्यं, यतो लोकेऽपि पठ्यते ।।१७।।
उजयन्तगिरौ रम्ये, माधे कृष्णचतुर्दशी । । तस्यां जागरणं कृत्वा, सञ्जातो निर्मलो हरिः ।।१८।।
पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः । नेमिनाथः शिवेत्याख्यां, नाम चक्रेऽस्य वामनः ।।१९।।
लोकोत्तरेऽपि -
"षड्विंशतिविंशतिषो-डशदशद्वियोजनधनुःशतोयशराः । अवसर्पिणीषु यः खलु, स जयति गिरिनारगिरिराजः ।।१।।
यदतीतचतुर्विंशति-नमीश्वराद्या इहाऽष्ट जिनपतयः । कल्याणकत्रिकमापुः, स जयति गिरिनारगिरिराजः, ।।२।।
श्री ब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या । विंशतिसागरकोटी:, स जयति गिरिनारगिरिराजः ।।३।।"
श्रुत्वेति सपरिवारो, गतो रैवतके नृपः । चैत्यमत्यद्भुतं दृष्ट्वा, कोऽस्य कारयितेत्यवक् ।।२०।।
..
सजनोऽपि जगौ कर्ण-भूपालकुलचन्द्रमाः । अस्य कारयिता देव !, जयसिंहनरेश्वरः ।।२१।।
९१ उपदेश सप्तति