________________
श्रुत्वा च तस्य माहात्म्यं, भूपतिर्मालवेश्वरः । चकार प्रत्यहं पूजा-ध्वजस्त्रात्रादिकोत्सवान् ।।२६।।
स श्राद्ध एवं परिपूज्य देवं, प्राप प्रतिष्ठां नियमैकचित्तः । ततोऽन्यकृत्यं जिनपूजनादि, कृत्वैव कार्य भविकैदृढास्थैः ।।२७।।
.. ।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे एकविंश उपदेशः ।।२१।।
७८ उपदेश सप्तति