________________
सोऽप्याह भो ! न जानीथ, यूयं किं मम निश्चयम् । कदाप्यपूजिते देवे, प्राणान्तेऽप्याहरामि किम् ? ।।१७।।
अस्मभ्यं चेगुडं दत्से, दर्शयामस्तदैव तम् । ओमिति प्रतिपेदाने, तस्मिंस्ते मुदिता हृदि ।।१८।।
पूर्ववत्तानि खण्डानि, तस्मिन्पश्यति तैः पुनः । ... यथावयवविन्यासं, बिम्बं संयोज्य दर्शितम् ।।१९।।
विलोक्यैवं स पुण्यात्मा, भृशमेव विषादवान् । इत्यभिग्रहमाधत्त, सात्त्विकानां शिरोमणिः ।।२०।। :
अखण्डं यावदेतन, तावन्नाश्नामि सर्वथा । : .. ततो रजन्यां तं प्राह, स्वप्नेऽधिष्ठायकः सुरः ।।२।।
चन्दनस्य विलेपेन, खण्डान् सप्तापि मीलय । अखण्डत्वं ततो भावि, प्रातः सोऽपि तथाऽकरोत् ।।२२।।
एवं श्रीअभिनन्दनबिम्बं, कृत्वा व्यक्तमखण्डाकार(क)म् । दत्तकिरातगुडादिद्रव्यः, सुस्थाने क्वचिदर्धयति स्म ।।२३।।
एवं च तीर्थं तज्जातं, महामहिमभासुरम् । चतुर्दिग्भ्यः समायान्ति, तत्र सङ्घाश्च भूरयः ।।२४।। .
तत्प्रभावाजातपुत्रः, साधुर्हालाभिधः सुधीः । प्राग्वाटवंशमूर्द्धन्य-स्तत्र चैत्यमचीकरत् ।।२५।।
७७ उपदेश सप्तति