________________
"उपदेश:-१८" नैकाग्रचित्ताः परितन्वते ये, सुश्रावकाः श्रीजिनराजपूजाम् । ते हास्यपात्रं विदुषां भवन्ति, श्राद्धो यथाभूजिणहाभिधानः ।।१।।
धवलक्कपुरे श्रीश्री-मालज्ञातिशिरोमणिः । जाहापुत्रोऽभवत् श्रेष्ठी, जिणहाख्योऽतिदुर्गतः ।।१।।
घृतकर्पासतैलाढ्यं, विक्रीयात्मोदरंभरिः । चकाराजीविकां किन्तु, जिनधर्मविवर्जितः ।।२।।
अन्यदाऽभयदेवाख्य-सूरिभ्यो धर्ममार्हतम् । . श्रुत्वा भक्तामरस्तोत्रं, स पपाठ स्वभक्तितः ।।३।। नित्यं तत्त्रिः परावृत्त्य, श्रीपार्श्व परिपूज्य च । । कृत्वा च धर्मकर्त्तव्यं, स चक्रे सफलं जनुः ।।४।।
शाखापुरेऽन्यदा तस्य, प्राप्तस्य स्मरतो निशि । . त्रयस्त्रिंशं महावृत्तं, तुष्टा चक्रेश्वरी ततः ।।५।।
काव्यं चेदम् -
इत्थं यथा तव विभूतिरभूजिनेन्द्र !, धर्मोपदेशनविधौ न तथा परस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा, तादृक्कुतो ग्रहगणस्य विकाशिनोऽपि ।।१।।
जयप्रदं वश्यकरं, गृहाण मणिमुत्तमम् । इत्युक्त्वा सा तिरोधत्त, सोऽपि हस्ते बबन्ध तम् ।।६।।
६६ उपदेश सप्तति