________________
ते सर्वे . विबुधास्तदीयवचनैायोपपन्नैश्चमत्कारं प्राप्तहदो वदन्ति नृपतेः स्मेत्यग्रतस्तात्त्विकाः । नास्माभिर्नरनाथ ! सुश्रुतवरा एतादृशाः पण्डितायुक्तिक्षोदसहार्यमार्गरचनावक्तृत्वयुक्पालनाः ॥ १७९ ॥ इत्थं तैर्विहितस्तवं निजधियाऽऽचारं च तेषां नृपः श्रुत्वा वीक्ष्य परीक्षणक्षममसौ निर्दूषणं रञ्जितः । सूरीणामिदमाह योजितकरद्वन्द्वः पतन्मस्तकोभूपाः स्युर्ननु भृत्यकर्मनिपुणा यनि:स्पृहाणां पुरः ॥ १८० ॥ तुष्टोऽहं भवतां विचारचतुराचारं पुनस्तार्किकश्रेणिघ्यविचक्षणत्वमसमं दृष्ट्वा गुणावर्जितः । भो श्रीसूरिवराः ! तदिष्टमनघं मत्तो ध्रुवं मार्गयतूक्तं यद्भवदागमे नृपहरिश्रीचक्रिभिः साधितम् ॥ १८१ ॥ इत्युक्ते क्षितिपेन हीरविजयाचार्या जगुर्भो नृप ! त्वत्पार्श्वेऽत्र , यमर्थिभिर्गतभयैरस्माभिरभ्यर्थ्यते । गुप्तिक्षिप्तसमस्तबन्दिजनतामोक्षः
पुनर्डाबरे नो मत्स्यादिवधो न चागालितवाहिस्तटाकोत्तमे ॥ १८२॥ प्राप्ते पर्युषणाख्यपर्वणि तथाऽमारिप्रघोषो दिनान् यावत् सूर्यमितांस्त्वदीयसकले देशे त्वयाब्दं प्रति । . कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं कामं दत्तवता न किं नरपते ! दत्तं त्वया सांप्रतम् ? ॥ १८३ ॥ इत्युक्ते . यतिपुङ्गवर्नरपतिस्तान् बन्दिलोकान् घनान् गुप्त्यन्तश्चिरसञ्चितान् कृतमहामन्तून् मुमोच स्वयम् । यातस्तान्निजपादनत्यनुरतान् श्रीमद्गुरूणां क्रमद्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥ १८४॥ ... मत्स्याद्यङ्गिगणावधं गलितवाहिं समुद्दिश्य स
श्रीमडाबरनामकेग्रसरसि श्रीपातिसाऽकब्बरः । PMTOTEU
B
OTE
DOWONLOD