________________
इत्युक्त्वा नृपतेरवग्रहमहीदेशे पवित्रे स्थिताभास्वत्पण्डितशान्तिचन्द्रगणिराड्धन्यादिशिष्यान्विताः ॥ १७२ ॥ तेषां भूमिपतिः पुरः स्थित इति स्पष्टं जगौ शुद्धधीधर्मं मुक्तिकरं वदन्तु मम भोः ! निर्दम्भवाक्यैर्मुदा । . यादृग् वाङ्मयसन्ततौ त्रिजगतीनाथेन सन्दर्शितोयादृक् संप्रति साधुभिश्च गृहिभिर्जेनैरनुष्ठीयते ॥ १७३ ।। इत्युक्ते क्षितिपेन भिक्षुपतयः प्राहुर्जिनोक्तागमलोकोच्चारपुरस्सरं विशदया वाचा सुधासारया । धर्मं साधुगृहस्थयोग्यमसमैः सत्त्वाधिकैः पालितं पाल्यं साम्प्रतबिन्दुमात्रमपि तं सिद्धिप्रदं शुद्धितः ॥. १७४ ॥ तद्धर्मश्रवणादनन्तरमसौ चक्रे परीक्षां . नृपः सूरीणां पुरतः सुवर्णनिभृतं स्थालत्रयं मुक्तवान् । द्रव्याऽमूल्यकवस्त्रराशिमंमुचद् गृह्णन्तु यच्छन्तु वाऽन्येभ्यश्चेत्यवदद्विनीतवचनः श्रीपातिसाऽकब्बरः ॥ १७५ ॥ प्राहुः सूरिवरास्तपोधनततेः कल्प्यं न चामीकरं द्रव्यं चान्यदपीह मोहजननात् संसारसंवर्द्धकम् । वस्त्रं चैतदपीशपिण्डकतया 'मूल्याऽतिरेकादपि ग्राह्यं नैव परप्रदानविधयोऽन्यार्थस्य नो सङ्गताः ॥ १७६ ॥ इत्थं सूरिवरान् । परीक्ष्य विविधोपायैर्महीनायक- . स्तद्युक्तिक्षमतां परीक्षितुमथ स्वैस्तार्किकैः पण्डितैः । सार्द्ध शास्त्रविचारसत्यसमयज्ञानाय सोऽवादयदक्षः शक्तियुतो दृढं हि कुरुते कार्यं जनाघितम् ॥ १७७ ॥ तत्रैकेन समस्तभूपविबुधोत्तंसेन सूरीश्वराः सार्द्ध जल्पमनल्पकल्परचितं कुर्वन्त्यनिन्द्यं स्म ते । भास्वत्पण्डितशान्तिचन्द्रगणयस्त्वन्यैः समग्रैः समं दत्ताज्ञा गुरुभिर्नृपेण च समं शिष्या विनीता यतः ॥ १७८ ॥ ONLIM६६ BILITY