________________
भृत्यैरुत्पटहं परेऽखिलजनज्ञानाय चाऽवादयत्तत्रैतद्विधिलोपकग्रहकृते छन्नं चरानादिशत् ॥ १८५ ।। प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः कार्यो मद्विषयेष्विति स्वलिखितं दत्ते स्म सङ्घाय सः । यावद्द्वाशवासरानथ महापर्वागमे । तादृशं तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्तते ॥ १८६ ॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान् । सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते . गुरवो यदीयवचनं भूमौ मनानापतद्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः . ॥ १८७ ॥ श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूस्वामिना दत्ताज्ञा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुरश्रेष्ठैश्चानुगतास्तदीयसदनद्वाराद्वहिर्निर्गताः ॥ १८८ ॥ तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः स्वौकोद्वारि समस्तसैनिकजनांस्तेषामनुप्राहिणोत् । वाद्यानीभशिर :स्थयोग्यपुरुषाध्यास्फालितान्युच्च कै : ... सूरीणां पुरतश्चकार च रथाश्वेभादिकां स्वश्रियम् ॥ १८९ ॥ एवं भूपतिकारितेन महता ह्याडम्बरेणाथ ते . सूरीशा नगरे चतुष्पथपथान्तःसञ्चरन्तस्तदा । शङ्कां तीर्थकरागमस्य हृदये केषां न चक्रुस्तथा प्रेम्णे तीर्थकरा इवाधिकधियां चासन् गुणैर्निर्मलैः ॥ १९० ॥ श्राद्धास्तत्र पदे पदेऽथ मुमुचुर्वस्त्राणि सौवर्णिकान् सूरीणां जगृहुश्च याचकजनास्तेषां गुणाभाषिणः । श्राद्धीभिर्वरमौक्तिकैर्मणिगणैर्वर्धापनार्थं तदा नुन्नैः पाणियुगेन वारिनिधिवत्तद्भूतलं व्यानशै ॥ १९१ ॥