________________
आयाता अथ सूरयो यतियुता योग्ये पवित्राश्रये लोकं धार्मिकमेकमाप्तवचनं व्याख्यान्ति ते स्माऽनघम् । ब्रह्माऽयं किमिहागतः शुचितरं धर्मं पुरस्ताच्चतुवर्णानामुपदेष्टुमेवमखिलाश्चक्रुर्द्विजाः
शङ्कितम्
तत्र
१९३॥
स्वस्तिकलक्षमक्षतगणाकीर्णं नेकन्युञ्छनवित्तकोटिरभवच्छ्रीस्थानसिंहादिकैः इभ्यै रूप्यसुवर्णनव्यवसनत्यागेन कोटिव्ययाद्देश्यो मार्गणसञ्चयः परमहीजातोऽपि सन्तोषितः 11 कश्चिद्भट्टकविः कवित्वमतुलं नव्यं विधायोच्चकैः सूरीणां पुरतोऽवदच्च भवतां स्तोत्रेण लक्षं धनम् । लप्स्ये मत्तमतङ्गजं यदि भवद्भक्तैक़सभ्येभ्यतस्तर्हि श्रीगुरुनायकान् क्षितितले श्रीधर्मराजान् ब्रुवे ॥ १९४ ॥
||
श्रुत्वा तद्वचनं गुरून्नतिकृते श्राद्ध सदारङ्गकः
सान्वर्थो गजराजयुक्तमखिलं तस्मै धनं दत्तवान् ।
धनिस्त्रीकृता
4
एवं
श्रीगुरुराजहीरविजयाचार्यस्तवाधायिनः
के के तत्र महार्थपात्रमभवन्नो मार्गणाः पण्डिताः ॥ १९५॥
तस्मिन् वर्षचतुष्टयं
नरवरस्यासन्नदेशे स्थिताः
सूरीशा
नृपपुङ्गवेन विविधोपायज्ञविज्ञैर्निजैः I
रात्रावह्नि परीक्षिताः स्वयमपि च्छन्नं कृतश्रावका - कास्तिक्यंसुलक्षणेन विशदप्रज्ञेन शुद्धयर्थिना
६९
१९२॥
||
१९६॥
उक्त्वा
शुद्धाः सर्वपरीक्षणैर्गुरुवरा ज्ञात्वेति पृथ्वीपतिः सभ्यानां पुरतः स्वपर्षदि गुणांस्तेषां स्वधीशोधितान् । सर्वयतीशहीरविजयाख्यानामदाद् भक्तितः स्वैर्वाक्यैर्बिरुदं जगद्गुरुरिति स्पष्टं महः पूर्वकम् ॥ १९७॥ सूरीणां करतोऽथ शान्तिविबुधस्यादापयत्तार्किकश्रेष्ठत्वादिगुणैश्चमत्कृतमनाः श्रीवाचकाख्यं पदम् ।