________________
श्राद्धानां
हृदयेऽभवद्धरिकृतश्रीनेमिनाथागमप्रोद्दामोत्सवराजिराजिततरश्रीद्वारिकापू:स्मृति ॥ १५३॥ तत्रार्हत्सदनेषु बिम्बनिवहं रूप्याश्मचामीकरारब्धं सूरिवराः प्रणेमुरनिशं राजेभ्यवर्गान्विताः । व्याख्यान्ति स्म च जैनवाङ्मयरसं राजादिसभ्याग्रतो । राजस्त्रीभिरनेकयुक्तिरचनोद्यन्मौक्तिकस्वस्तिकाः ॥ १५४ ॥ स्थित्वा तत्र कियाद्दिनानि सुकृतप्राग्भारसंवर्द्धनं । कुर्वन्तः पुरतस्ततोऽथ चलिताः सूरीश्वराश्चर्यया । ग्रामोऽनेकपुराणि पावितमहीपीठानि नित्याक्रमादुल्लङ्घयाशु गताः सुसाघुकलिताः श्रीमेडताख्ये पुरे ॥ १५५ ॥ श्रुत्वा तत्र भटालिसेवितपदः श्रीसादिमो मुद्दलश्चक्रे सङ्घपुरस्कृतो हयगजैारैः सहाभ्यागतः ।
सूरीणां नगरप्रवेशमहसे सर्वार्थिसाल्लक्षशोवित्तानि स्वभुजार्जितांनि रचयन् श्रीजैनमार्गोदयम् ॥ १५६ ॥ तेनेत्थं विविधोत्सवेन . गुरवस्तत्रं . प्रवेश्यार्चितास्तेषां शासनमात्ममूर्द्धनि धृतं जीवाऽवनाद्यं निजे । तत्र श्रीगुरुजातमत्सरभराः केचित् पुनर्लिङ्गिनस्तद्योग्योत्कटशिक्षया निजधिया कामं निषिद्धास्तदा ॥ १५७॥ तत्रार्हत्प्रतिमाप्रणामविधये । श्रीसूरयः सोद्यमाः सप्तक्षेत्रधनव्ययोत्थितफलं व्याख्यानयन्तोऽङ्गिनाम् । सम्यक्त्वं व्रतधारितां यतिपथं वा भद्रकान्तःस्थितिम् केषाश्चित् स्म' ददत्यनन्तगुणिनः स्युर्यत्परार्थाग्रहाः ॥ १५८॥ स्थित्वा तत्र - दिनद्वयं गुरुवराः शीघ्रं ततश्चारिणो मार्गाऽतिक्रमणेन संयमियुताः सन्मार्गनिर्वाहकाः । साङ्गानेरपुरे गता धनजनानन्दप्रदा दुर्मतिच्छेदैर्विश्रुतनामधेयमहिमव्याप्तान्तररीक्षोदराः ॥ १५९ ॥
ORN
On7 DepN9OWNOLOG
नाना 2NQNOQ
19