________________
मातङ्गांश्च नरान् सहस्रगणितान् हन्ति स्म जातं ततः सत्यं यच्च परस्य चिन्त्यत इहाभ्येत्येव तत् सम्मुखम् ॥ १०८॥
तज्ज्ञात्वा जयमल्लनामनृपतेर्वारा जहर्षुस्तदा गायन्ति स्म च राणगीतनिकरं नित्योत्सवानन्दिनः । मत्वाऽकब्बरभूपतिर्निजबलध्वंसं मनोदुःखवान् . . यावत्तद् ग्रहणग्रहं शूथतरं कृत्वा विखिन्नोऽभवत् ॥ १०९ ॥ तावन्नागपुरीयगच्छशिथिलोपाध्यायलिङ्गी . खरः शास्त्राजीवनकृच्चकार विशदं कोट्टस्य चक्रं हृदा । .. आख्यत् सप्तदिनैश्च भङ्गमतुलव्यायाससाध्यं गिरे- . भूपाने जयमल्लभूपमरणं रोमीकरायोघनात् ॥ . ११०॥ तच्छ्रुत्वा स्वबलं गिरिग्रहपरं सज्जास्त्रमश्वस्थितं भूपः प्रेरितवान् करासिविभवः पृष्ठे स्थितो भापयन् ।।... पश्चादापततो भटान्निजपदोपास्त्युद्यतं रोमिकं चैकं श्रीजयमल्लभूपतिवधे स्वर्णार्पणेनादिशत् ॥ १११॥ दुष्टात्मा किल रोमिकोऽपि सहसोत्प्लुत्याद्रिमूर्द्धस्थितः स्वास्त्रं गोलकमग्निपुञ्जकलितं चिक्षेप तत्सम्मुखम् । सोऽपि श्रीजयमल्लभूपतिशिरोमध्ये विशन्निर्गतः शास्त्रं जाल्महृदीव धार्मिकहदीवासभ्यवाक्यान्वयः ॥ ११२॥ तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतन्नित्यवक् भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्मान्मन्मुखदर्शिनो धनजनानत्राधिरूढान्निजं स्थानं साधु नयन्तु मार्गकरणे नात्मीयदोर्वीर्यतः ॥ ११३॥ जल्पन् श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः । वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा ।
निघ्नन्तोऽभिपतद्भटावलिशिरांसीवाममृगोलकान् । ॥ ११४॥ COBOLLE BOOT