________________
दत्ताऽस्मत्कुलपूर्वजैर्न च मया देयेति गर्वं गिरा व्याख्यान्तं श्रुतवानकब्बरनृपः
क्षोणीश- शिक्षापरः
||
प्रैषीन्निजं मन्त्रिणं
तस्मै - भूपतये विचारचतुरः भूपः श्रीमदकब्बर: क्षितिपतिं राणं विशिष्टं विदन् । गत्वा मन्त्र्यवदत्तदीयसदसि स्पष्टं गिरा सारया सन्तो यन्न वचः स्थितिं क्वचिदपि प्रोल्लङ्घयन्त्यग्रतः ॥ ९१॥ देहि त्वं स्वसुतामकब्बरमही भर्त्रे परैर्हिन्दुभिर्यद्दत्ताः स्वसुताः स्वराज्यविभवक्षेमाय नाभ्यर्थितैः I एतावत् समयं प्रतीक्षितमिहाप्यर्थेन तद्युक्तिमद्यत्त्वं दक्षतमोऽसि योग्यसमयज्ञानाय किं कथ्यते ? ॥ ९२॥
राणोऽप्याख्यदिदं कुलस्थितिरियं मे पूर्वजैः पालिता यन्म्लेच्छाय न दीयते निजसुतेत्युल्लङ्घयते नो मया । देशो यातु गजाश्च यान्तु विभवध्वंसोऽस्तु मे पर्वते वासोऽप्यस्तु कुलस्थिति: पितृकृताप्येकैव मे तिष्ठतु ॥ ९३॥
॥ तदुक्तम् ॥
गुणौधजननीं
ON MOON
लब्धां
सुखमसूनपि
मत्यन्तशुद्धहृदया तेजस्विनः सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् || मन्त्र्याख्यन् नृपराण ं ! यन्निजसुतादाने हठ: सांप्रतं वाक्यं वादयतीह. तादृशफलं तत्तेऽचिराद्दास्यति I यद्यद्भावि तदग्रतो निजमुखात् प्रायण निष्काशयेदेवं प्रोच्य गतः प्रधानसचिवश्चाकब्बरस्यान्तिके
जननीमिवार्या
अनुवर्त्तमानाः
उक्तं तस्य पुरो यथार्थवचनं राणोदितं मन्त्रिणा सन्तोऽपीष्टमनिष्टमप्यवितथं कुर्वन्ति वाग्गोचरे T
५३
९०॥
11
९४॥
९५॥