________________
लब्धोऽनेन जयो नृपेण विशदो यस्मिन् महीमण्डलं तस्मिन् यावनभाषयाऽक्षरवरं फत्तेपुरं वासितम् । . कृष्णेनेव विशालसुन्दरगृहं श्रीद्वारिकानामकं . भूपानां स्थितिरेषकैव हि जयस्थाने पुरस्थापनम् ॥ ८४॥ राज्यं तत्र करोति लब्धविजयः श्रीपातिसाकब्बरः श्रीफत्तेपुरनामके पुरवरे व्यापारिवर्गाश्रिते । । चातुर्वर्ण्यगृहैर्जिनेशसदनैः षड्दर्शनोद्यन्मठैः ... शोफीसद्दरवेशमुद्गलपदैश्चाट्टवरैर्धाजिते . ॥ ८५ ॥ अश्वा लक्षचतुष्टयं गजवरा द्वित्वे सहस्रा दश क्रीडन्तीप्सितभोज्यलाभपटवो गावस्तु संख्यातिगाः । उष्ट्रा वा महिषीगणा नृपगृहद्वारेऽधिकाः । पत्तयो वीरा यत्र विलासलालसवपुःशोभा नृपाऽऽत्तैर्द्धनैः । ॥. ८६ ॥ द्वात्रिंशन्मणभारलोहकमयीं हस्तेन । यः शृङ्खलामुत्पाट्याभ्रपथेऽल्पकन्दुकमिव प्रोच्छालयत्यञ्जसा । एष श्रीमदकब्बरः क्षितितिले केषां न हिन्द्वासुर
मापानां हृदये चमत्कृतिकरोऽस्त्यादर्शयन् दोर्बलम् ॥ ८७ ॥ केचिद् हिन्दुनृपा बलश्रवणतस्तस्य स्वपुत्रीगणं . गाढाभ्यर्थनया ददत्यविकला राज्यं निजं रक्षितुम् । केचित्प्राभृतमिन्दुकान्तरचनं मुक्त्वा पुरः · पादयोः पेतुः केचिदिवानुगाः परमिमे सर्वेऽपि तत्सेविनः ॥ ८८॥ हिन्दुम्लेच्छसुताः स्वरूपविजितश्रीशादिदेवाङ्गनाः श्रूयन्तेऽस्य सहस्रमानगणिताः कान्ता लसद्भाग्यतः । तासां भोगफलं तु पुण्यललितं पुत्रत्रयं श्रूयते जीवाः स्तोकतरा भवे सुततया ये स्युः क्षितिस्वामिनः ॥ ८९॥ अन्येयुः स समस्तहिन्दुकलशं श्रीमेदपाटाधिपं श्रीराणोदयसिंहमुद्धतबलं म्लेच्छाय पुत्री निजा ।
Dom
VOLVOLOL
NO