________________
कृत्वा दुर्वहशस्त्रपाणिपटवो निर्नायकान् मुद्गलानागत्य स्म वितर्जयन्ति हि जयो निर्नायकानां कुतः ॥ ७७॥ ते संभूय ततः स्वकाबिलपूरीमुद्दिश्य तत्तर्जितानेशुश्चारकसंस्थितो नरभरः प्राप्नोति यद्वारकम् । यावत्तावदकब्बरो लघुवया अप्युग्रतेजःस्फुरनौषीत् स्वपितुर्मतिं निजभटत्रासं च दस्यूदयम् ॥ ७८॥ शोकं स क्षणमात्रमात्मकुलजैः कृत्वा समं काबिलापुर्याः पञ्चशतीभटैः परिवृतः सद्यः समाजग्मिवान् । स्वं बन्धुं च निवेश्य तत्र नगरे शिक्षाविधानोद्यतं तेजो यत् सहते न वैरिकुलजं वीराधिवीरः परम् ॥ ७९ ॥ श्रीमल्लाहुरनाम्न्यऽपूर्वनगरे सैन्याय तत्त्रासतोऽत्रायाताय नरेश्वरोऽमिलदिवाऽकाण्डेऽभिमन्युक्षये । पार्थो धिक्कृतिकारकः कथमहो नश्यद्भिरत्रागतं श्रीभद्भिर्न मृतं निहत्य सकलान् सौरान् भटानित्यवक् ॥ ८०॥ ते ऽप्यूचुः सुभटास्त्वदभियुगलस्याग्रे वयं तान् ध्रुवं हन्तुं सजकरा रवेरिव तमांस्येषोऽरुणो नान्यथा । एवं तान् वदतो वचः कुशलतावेदी भृशं सत्कृतांश्चक्रेऽकब्बरभूपतिर्निजबलाऽवबज्ञातदैत्याधिपः ॥ ८॥ तत्र द्वादशवार्षिकोऽपि नृपतिस्तत्सैन्यवीरावृतः सौरे सैन्यभरे समापतदिवागस्तिः सरिनायके । चित्रं . तद्भटशोषमेष विदधे स्वाह्वाक्षरश्रावणात् स्वं सैन्यामृतवारिधिं जयरसापूर्णं पुनर्निर्ममे ॥ ८२॥ भग्नं सौरबलं गतं यमगृहे किञ्चिद्रेिर्गह्वरे किञ्चिद्वारिनिधौ वनेऽतिगहने किञ्चिन्न किञ्चित्करम् । जातं वीक्ष्य पुनर्निजं नरपतिर्लब्धर्द्धिहस्त्यश्वकं
प्रत्येकं स्वभटेषु चक्रितुलनां मेने जयावाप्तितः ॥ ८३ ॥ BOGBO