________________
॥ ५१॥
प्राज्यान् यत्तृणपूलकान् शिखिकणा द्वित्रा न किं भस्मयन्त्येवं चेतसि चिन्तयन्निजबलस्कन्धे स्थितः सोद्यमः तावद्भिः- सुभटैर्घनैरिव भृशं बाणाम्बुधारोच्चयान् वर्षद्भिर्नवलक्षसैन्यमसमं चक्रे विपय्व्याकुलम् द्वित्राः किं न मृगारिमत्तशिशवः कोटीभदर्पापहाद्वित्रा वामृतबिन्दवः पृथुतराऽसाध्यैकरोगापहाः || ५२॥
तैः सैन्यं निजमाकुलं कृमिदं वीक्ष्याशु सूरो नृपः सङ्ग्रामाभिमुखोऽभवद्गजघटाध्यास्फालितारिव्रजः
निघ्नन्
बाणगणैरलक्ष्यचरितैः कान्ताकटाक्षैरिव त्यक्तास्त्रं द्विसहस्रमानगणितं सैन्यं चकारानुगम् ॥
I
५३॥
सैन्ये तावति शस्त्रदर्प्ररहिते पश्चात् समागच्छति द्विट्चक्रे जयतीह सूरनृपतिश्चेत्युद्धतं गर्जति I श्रीमन्मुद्गलनायकोऽपि सुभटैर्लक्षप्रमैरुत्थितः
किं शेषः स्वफणावृतः क्षितितलादागादारिग्रासकृत् ? ॥ ५४॥
हमाउरप्यभिमुखं वीरैर्निजैर्वेष्टितौ
श्रीसूरोऽपि कुर्वाणाविव युद्धमुद्धतमिमावादित्यराहू क्षितौ किं व्योम्नः पतितौ पुनः पुनरिवोत्प्लुत्यान्तरिक्षाशयायातोऽप्यूर्वमितीह साधु कुरुतस्तर्कं सतां मानसे ॥ ५५॥ तावत्काबिलनायकः करतले धृत्वा धनुर्दोष्मतां मुख्य: सूरबले ललाटतिलकं केषां विभिन्नं पुनः । केषाञ्चिद् हृदयं चकार जठरं मूत्रप्रदेशं पुनः केषाञ्चित्करयामलं करयुगं केषाञ्चिदस्त्रव्रजम् ||
४७
५६॥
बाणासारमिति प्रवर्षति नृपे तस्मिन् स्वयं तद्भटेष्वेवं वर्षदनेकशस्त्रनिकरेष्वेकोऽपि कश्चिद्बले 1 सौरेऽभून्न भटः पटुः स्फुटकणैर्यो जर्जर श्चेषुभिस्वत्किं ध्वान्तमिहाऽस्ति यद्रविकरैर्नो भिद्यतेऽत्युज्ज्वलैः ? ॥ ५७ ॥