________________
भग्नं सौरबलं विमुच्य सकलं वित्तं गजाश्वादिकं नष्टं दिक्षु विदिक्षु निः स्वतुषवत्फूत्कारसाध्यं गतम् । देशं तस्य विभुत्वमश्वनिकरं स्वर्णं मणीन् हस्तिन: कोशं वा जगृहे हमाउसुभट श्रेणिः स्वनाथाज्ञया || नष्टे सूरनृपे तदीयसुभटान् कृत्वा स्वसेवापरान्. निर्दण्डान् सुखिनश्च देश्यमनुजान्निर्भीतिराज्यं दधौ दिल्लीकाबिलमार्गसञ्चरदिभाश्वोक्षोष्ट्रमानुष्कं
मुक्तारत्नसुवर्णराशिरचितोत्तुङ्गाद्रिकोट्यालयम् ॥ ५९॥
किं चाऽस्मिन् समये विशिष्टमनुजे श्रीगूर्जरे मण्डले भूभुग् बादरसंज्ञितः करिबलः षड्लक्षसैन्योद्धुरः सामुद्रानपि भूपतीन्निजपदाम्भोजन्मसेवोद्यतान्
कुर्वन्मालवदक्षिणोत्तमपतिश्रेण्यर्चितश्चाभवत्
अन्येद्युः स च मेदपाटधनिकं श्रीरत्नसिंहं रणे जित्वा तन्नगरं बभञ्ज हठतः श्रीचित्रकूटाभिधम् ।
तत्र
क्षत्रियपुत्रिकाततिरभूद्वह्निप्रवेशागत -
भटचयव्यापारितास्त्रात्तथा
प्राणाश्चापरमानवा
H
II
श्रीरत्नसिंह क्षमा
४८
तस्याभ्यर्थनयेति काबिलपतिः सैन्यावृतो बादरक्षोणीशग्रहणाय बद्धकवचः सद्यश्चचालोद्वतः दिल्लीतस्तृणवच्च गूर्जरभटांश्चित्ते निजे कल्पयन् दोर्वीर्यं निजमग्निवद्धरिहरब्रह्मादिवीर्याधिकम्
यावच्छ्रीमति स्तावद्वादरभूपतिर्निजबलाविष्टः प्रनष्टस्तदा
५८॥
तदुःखादसमाधिवासितहृदा
पात हमा भूमिपतये
विज्ञप्तिराविष्कृता
साहाप्यं कुरु मे तथा नरपते ! दुष्टं यथाऽन्यायिनं बध्वा बादरनामकं करतले देहि क्षमस्त्वं यतः ॥ ६२॥
चित्रकूटनिकटे दिल्लीपतिश्चागत
६०॥
६१॥
|| ६३॥