________________
वाक्यैर्हद्रचितैर्मित
हितकरै नैरिवाकर्कशैश्चारित्रोपकृतिप्रदानविधिना सन्तोषयन्ति क्रमात् ॥ ३८॥ देशे यत्र पुरेषु येषु विहतिं चक्रुस्त्विमे सूरयः सप्तक्षेत्रधनव्ययो धनिकृतस्तत्राऽभवत्तेषु वा । जीवाऽमारिरहर्निशं व्रतकृतिर्दीनोद्धृति विनां प्रासादोद्धरणं च भक्तिकरणं साधर्मिकाणां पुनः ॥ ३९ ॥ अन्येधुर्भुवि सूरिहीरविजया गन्धारपुर्यां स्थिताः कृत्वाऽवग्रहमब्धिमासनियतं साधुव्रजभ्राजिताः । दिल्लीशेन यथा श्रुताः कृतिनरैराकारिताः सत्कृताजीवामारणवर्त्तनैरिति तथा सर्वं मया प्रोच्यते ॥ ४०॥ अस्ति श्रीमति भारतक्षितितले श्रीमध्यदेशः शुचिप्रासादप्रतिमासुपुस्तकनिधिर्वर्यार्यलोकाश्रितः । देशाः सार्द्धकपञ्चविंशतिमिताः सन्त्येव यत्र स्फुरच्चक्रिश्रीजिनविष्णुमुख्यपुरुषश्रेष्ठाऽवतारोदिताः ॥ ४१॥ अस्त्यत्र प्रवरा पुरी. नरभरैरापूरिता काबिलाभिख्या सत्खरसानदेशनिकटे धीराधिवासोचिता । यस्यां मुद्गललक्षमक्षतबलं हिन्द्वासुरत्रासकं स्वैरं द्रव्यशतानि सार्द्धघटिकामध्येऽत्ति भोगैर्धनैः ॥ ४२ ॥ आसीत्तंत्र हमाउनामनृपतिर्दैत्यावरतारोऽरिषु म्लेच्छानामधिपः प्रतापतपनश्चक्रीव युद्धे जयी ? यस्याश्वा इव. राक्षसा गिरिशिरःस्फालाः प्रलम्बाननास्रासं . हस्तिवरानंपीव महिषान्नित्यं नयन्ति क्षणात् ॥ ४३॥ अन्येद्युः स सुतेऽष्टवर्षवयसि स्पष्टोदयेऽकब्बराभिख्ये राज्यभरं निवेश्य चलितः कर्तुं महीमात्मसात् । अब्ध्यन्तां प्रलयाब्धिसैन्यकलितस्तावत् समेतः पुरे दिल्लीनाम्नि भटालिदुर्घटतटे कोटीश्वराभ्याश्रिते ॥ ४४॥
४५