________________
सङ्घाग्रे
सुरवाक्यमेतदभवच्छ्रीमद्गुरुर्गौरवात् ... सङ्घो यजिनसंमतो गुरुतरै!पेक्ष्यते बुद्धिमान् । कृत्वा सङ्घमतं न्यवेशयदसौ श्रीहीरहर्षं निजे ' पट्टेऽर्हन्मतसारसूरिपदवीयोग्ये मुहूर्ते सुधीः ॥ ३२॥ सीरोहीनगरे बभूव विजयो हीरादतस्तद्गुरु- . र्नामास्याशु चकार हीरविजयं सद्भिस्तदा स्वीकृतम् । इभ्यैः सूरिपदोत्सवस्तु विविधश्चके तथेन्द्रैर्यथा. श्रीवीरेण सुधर्मगौतमशिरःपट्टप्रदानक्षणे ॥ ३३ ॥ आचार्यैः . सममेतके गुरुवरादेशात्ततः प्रस्थिता-. आयाता अणहिल्लपत्तनपुरे तस्थुश्चतुर्मासकम् : । . पोता अम्बुनिधाविवोडुपभरैर्नीडे यथा - पक्षिणः स्वापत्यैर्मुनिचक्रसेवितपदाः संसारलेपोज्झिताः ॥ , ३४॥ गूढाम्नायजिनोक्तवाङ्मयरसं श्रीहीरकोष्ठे गुरु
र्व्याघ्रीदुग्धमिव प्रकृष्टकनकामत्रेऽनिशं क्षिप्तवान् । लब्धे शिष्यवरे हि यः शुचितमां दत्ते न विद्यां निजां निर्विद्यः स भवे परत्र भविता धिक्कारमेत्यत्र च ॥ ३४॥ शुद्धांशे सकलग्रहेषु पदवीमुच्चाङ्गतेषूत्तमे लग्ने श्रीगुरुभूपतिर्विधिधरः श्रीसूरिमन्त्रं ददौ । लक्षेभ्यैर्विहितेऽत्र . हीरविजयाचार्याय कोटिव्यये हीरार्थं कुरुते न किं धनिजनः कोटिव्ययं बुद्धिमान् ? ॥ ३६॥ निश्चिन्ता गुरवः स्वपट्टविवधारोपात् स्वशिष्येऽधिके श्रीहीरे निजकार्यसाधनपरा व्यापारमासूत्रितम् । गच्छस्यास्य विमुच्य संयमसुखे मना रसे शान्तिके जग्मुर्देवगृहं विशुद्धमनसोऽर्हद्ध्यानलीनास्ततः ॥ ३७॥ गच्छेऽस्मिन्नथ चारुहीरविजया भट्टारकत्वं गताः
निर्ग्रन्थान् द्विसहस्रमानगणितान् संशिक्षयन्त्यादृताः । COCO1xx
BOBO