________________
यस्याः शीलगुणेन नागरजनैः सीता स्मृतिं प्रापिता शृङ्गारैः कमला धिया भगवती रूपेण कामाङ्गना सा सौख्यं विषयोत्थितं निजपतिप्रत्तं मयूरी यथा वार्वाहार्पितमम्बु शोकरहिताऽप्यास्वादयन्ती सती I सिंहस्वप्नमवाप्य पुत्रमनघं गर्भेऽवतीर्णं निजे पूरितदोहदेहितफलप्राप्तेः स्वभर्तुर्गिरा
मेने
साऽसूतान्यदिने सुतं दिनकरं पूर्वेव तेजस्विनं हंसी हंसमिवेन्दिरेव मदनं स्कन्दं पुनः पार्वती ', यज्जन्मन्यभवन् प्रसन्नवदनाः काष्ठा गृहान्तः स्थिता-दीपाः कान्तिविलोपकार्भकभया मन्दाः पतद्वृत्तयः ॥ ८ ॥ वप्ता तत्र ददर्श बालमनघं विज्ञो यथा देवराट् जातं तीर्थकरं सुलक्षणतयां चक्रे विचारं त्विम् । दुष्टैस्तावदभेद्य एष भविता हीरो यथाऽमूल्यकस्तद्धीरेत्यभिधानमस्त्विति कुटुम्बाग्रेऽवदन्मोदतः
·
1
हीर: कुरगृहाङ्गणेऽथ ववृधे कल्पद्रुमस्ताविषे विन्ध्याद्राविव कुञ्जरो मणिगण: श्रीरोहणे पर्वते चन्द्रः पक्ष इवाऽमले च कमले कोश: शुचावम्बुदः कन्दोऽम्भोधितले प्रवालज इवाऽर्हद्धानि धर्मक्रमः
1
•
४०
II.
हीरोऽध्यापकहृद्गतानि सकलान्यादत्तवान् बुद्धितः कुंरस्तस्य ददौ च काञ्चनचयं हीराङ्गभारप्रमम् । विद्याप्राप्तिरिह त्रिधा हि हि विनयैरर्थैः पुनर्विद्यया जानन्नीतिमिमां विचारचतुरः सर्वोचितार्थप्रदः || हीरो द्वादशवार्षिकोऽभवदथ स्पष्टैर्गुणैर्दक्षतौदार्याद्यैर्गुणवत्सु भारतभुवि प्राप्तैकरेख: परम् ↓ लोकानां नयनेषु रूपकमलारेखा अनेका ददौ
||
॥ ६॥
116
९॥
१०॥
११॥