________________
द्वितीयः सर्गः कुमुदस्मिता षट्पदपङ्क्तिकुन्तला, '
स्मिता(तो)त्पलाक्षी कजकुड्मलस्तना । प्रियेव केलीसमये सहंसका, तरङ्गहस्तैः सरिदालिलिङ्गत ॥ १॥ सकाकतुण्डैणमदद्रवाङ्कितो-रसोपरिक्षालनतः कदापि नौ । सुतामिवार्कस्य विहारगेहिनीं विनिर्मिमाते जलकेलिशालिनौ ॥ २॥
स्मितारविन्दोदयदिन्दुमण्डली-धियेन यूनो प्रमदोन्मिषन्मुखे । विमुग्धचित्ता स्म नयन्ति चुम्बन-क्रियां द्विरेफांश्च चकोरशाक्काः ॥ ३॥
प्रफुल्लकङ्केलिरसालमल्लिका-कदम्बजम्बूनिकुरम्बचुम्बितें ! अलीव साकं प्रियया सं निष्कुटं कदापि रेमे श्रितसूनशीलनः ॥ ४॥ कदापि लीला कलधौतभूधरे समं स चिक्रीड कुरङ्गनेत्रया । मृगाङ्कमौलिः स्फटिकावनीधरे, शतक्रतोर्नन्दनयेव भूभृताम् ॥ ५ ॥ .........कदापि निद्रां , परिरभ्य तस्थुषी । ।
........ ॥ ६॥ निष्पादितं यत्तनुजन्मनः कृते गजेन्द्रयानस्य शतक्रतोरिव ।
प्रमथ्य दुग्धाम्बुधिमभ्रमूप्रियं परं पुनः कं स जितेव कर्षितम् ॥ ७ ॥ विजित्य लक्ष्म्याखिलदिग्गजानिवा-मितैर्जयाकैश्च(व?)रैर्विराजितम् । किमस्तसन्ध्या परसौ(शौ)र्यभास्वतां, स्वमूर्ध्नि सिन्दूररुचिं च बिभ्रतम् ॥ ८॥
मदाम्बुभिः षड्रसभोजनैरिव स्वगण्डयोर्दाननिकेतयोरिव । मधुव्रतानामिव मार्गगामिनां, सृजन्तमद्वैत मुदं वदान्यवत् ॥ ९॥
64GGमत WeleOUNDOLLWOOL
BE