________________
भूमी[न्द्र] चन्द्रप्रबलप्रतापै-जेतुं प्रवृत्ते जगदङ्करान् । प्राकारगुप्तपरिवेषदम्भात्;
___बिभ्यन्निव स्वं विदधे विवश्वान्(स्वान्) ॥ १२० ॥ "माद्यत्पदोदानपयःप्रवाह-जम्बालितोपान्तमहीमतङ्गाः । दिग्जैत्रयात्रासु जितैर्दिगीशै-दिग्वारणेन्द्रा उपदी कृताः किम् ॥ १२१ ॥
आपूर्वापरवारिराशिपुलिनाऽलङ्कारहारोपमक्षोणीभृनिकुरम्बचुम्बिपदद्वन्द्वारविन्दश्चिरम् द्यां स्वर्णाचलसार्वभौम इंव यो नि:शेषविश्वम्भरां शासत्शात्रवगोत्रजिद्विजयते श्रीगूर्जरोर्वीपतिः ॥ १२२॥
॥इति सकलमहीवलयकमलालङ्कारहीर श्रीसी( सिं )हविमलपादारविन्दद्वन्द्वभृङ्गायमान( ण)देवविमलविरचिते हीरसुन्दरनाम्नि काव्ये प्रथमप्रारम्भे देशनगरादिवर्णनो नाम प्रथमः सर्गः ॥
टिप्पणी ७१. भूपालमौलेः प्रबलप्रतापे, जेतुं प्रवृत्ते जगदङ्ककारान् । ___भयेन भानुः परिवेषवज्र-प्राकारगुप्तं कृतवानिव स्वम् ॥ १७ ॥ ७२. यत्प्रावृषेण्याम्बुदम गर्जि-गजा व्यराजन्त सदानधाराः । . दिग्जैत्रयात्रासु जितैदिगीशै-हूंढौकिरे दिग्द्विरदा इवास्य ॥ १८॥ ७३. विकचविटपिवल्ली छन्नल्लीलागिरीन्द्रा, गलितनिलयमालाप्यात्मना राजधानी । ____ यदरिधरणिपालैः वप्रकान्तारचारै-गिरिगहनमहा वाश्रीयते निर्विशेषम् ॥ १९ ॥ ७३. यस्य द्वेषिनिषूदनव्रतजुषस्त्रासाद् द्विषद्भूभुजां
सन्तानस्य कलिन्दभूधरगुहालीनस्य लोलदृशाम् । अश्रान्तां नतमेचकीकृतगलवाष्पाम्बुपूरैरिवाविर्भूता प्रस[२]द्भिरङ्करुहिणीप्राणेशितुर्नन्दना ॥ २०॥ ७३. यत्त्रासातिशयेन कान[न] चराः प्रत्यर्थिपृथ्वीभुजा
निद्रां येषु, नितम्बिनीभुजलतां प्रेक्ष्यात्मकण्ठस्थिताम् । यत्पाशस्यं धियेव मुग्धमनसो हाहारवव्याकुलास्तद्ध्वल्लिनिभालनाद्धनुरपि व्याशङ्कय मुर्छामगुः ॥ २१॥ ७३. सुत्रामाम्बुधिधामदिग्गिरिकुचद्वन्द्वावनीश्रीधवः
क्ष्माभृद्भालविशेषकापिलनखज्योति:पदाम्भोरुहः । क्षोणीपालशिरोवतंसितलसत्पादारविन्दद्वयद्योस्वर्णाचल सार्वभौम इव यो निःशेषविश्वम्भरां शासत्शात्रवगोत्रभिद्विजयते श्रीगूर्जरोर्वीश्वरः ॥ २२ ॥ NROLM ३५ PROMOLTOL
Dall20SepNDEDIOCL २DeeNOORNOORNOOD