________________
६७अस्ति स्म तस्यां महमूंदनामा,
म्लेच्छावनीन्द्रः ककुदं नृपाणाम् । रामः पुनः शासितुमब्धिनेमी-मिवावतीर्णः कलिपीड्यमानाम् ॥ ११६॥ ६“कृपाणगीर्वाणगिरीमन्द्रमथ्य-मानाहवक्षीरनिधेर्भवन्त्या । जयश्रियाऽऽश्रीयत वारिराशि-शायीव भूचक्रशतक्रतुर्यः ॥ ११७॥ . ६९पराभिभूतैरिव कामवर्ष लीलायितैरुन्नतवारिवाहै: । .... उन्मत्तमातङ्गगणच्छलेना-नुकूल्य वे(वै)मध्यमलोकपालः ॥ ११८ ॥ ७"इदं महौजः प्रसभाभिभूय-मानैरिवामुष्य विपक्षलक्षैः । . क्षेत्रस्य वृत्तिर्वनितासहायैः स्वक्षत्रवृत्तीरपहाय भेजे . ॥ ११९ ॥
टिप्पणी हराक्षिवह्नौ ज्वलदात्मयोने: सारं गृहीत्वेव सरोजजन्मा ।। यत्पौररागो रचयाञ्चकार, न चेत्कुतस्तत्र तदीयलक्ष्मीः ॥ ५॥ 'विगानितानङ्गकुरङ्गनेत्रा-श्चकासिरे मत्तचकोरनेत्राः । अमूरमोघा इह शक्तयः किं जगद्विजेतुं मकरध्वजस्य ॥ ६॥ श्री सूनुभूभर्तुरिवाग्रदूत्यः स्वर्वर्णिनीनां किमुतानुवादाः ।
नागाङ्गा[ना] नां किमु वा वयस्यो-ऽलङ्कवते यन्नगरं मृगाक्ष्यः ॥ ११ ॥ ६७. तत्रास्ति बाहादर( भूमिभानु) पाठिसाहि-सूनुर्महीन्द्रो महमून्दनामा ।
वधूर्नवोढेव दिने दिने भूः, श्रियं दधौ यत्करपीडिताऽपि ॥ १२ ॥ ६७. प्रजाप्रशास्तारमितात्मतानं, नीतेनिकेतं तमवेक्ष्य विज्ञैः । ..
स्वयं पुनः शासितुमेष विश्वं, रामोऽवतीर्णः किमिति व्यतर्कि ॥ १३॥ ६८. निस्त्रिंशमन्थानघनव्यमान-महाहवक्षीरतरङ्गिणीशे ।
प्रसूतया यो बलिशासतोऽब्धि-शायीव वने विजयस्य लक्ष्म्या ॥ १४ ॥ ६९. पराजितैरप्रतिमैः स्वदान-लीलायितैरुन्नमदम्बुवाहैः ।
मातङ्गतुङ्गाङ्गदधैरिवेत्या-ऽनुकूल्य [वै]मध्यमलोकपालः ॥ १५॥ ७०. हन्तुं व्यवस्यन्तमवेत्य भूपं, द्विषद्भयात्मानमदः प्रतीपैः ।
स्वक्षत्रवृत्तीरपहाय भेजे, क्षेत्रस्य वृत्तिः कृषिकैरिवात्र ॥ १६ ॥ 2. अयं श्रीकः १००तमोकस्य पाठान्तरोऽस्ति ।
ROMORRON ३४ EOMSEKSansan