________________
जलं करं प्रणव (?) निर्गतं शरद्-विभावरीवल्लभबिम्बमध्यतः। महीतलेऽभ्यागतया कथञ्चना-वतिष्ठमानं किमु वा सुधारसम् ॥ १० ॥ सृजन्तमुच्चैः स्वकरं मदोदया, कुलाद्रिसान्द्रप्रतिनादमेदुरैः । ध्वनिप्रतिस्पर्द्धितयात्मगर्जितै - रुषावगायन्तमिवाम्बुदान्वयम् ॥ ११ ॥ कुतूह [ले] नैव महीविहारिणं, महीधरं कैर[व]बन्धुधारिणः । शरत्सुधांशोरिव पिण्डितं महः, किमेतयोर्भाग्यनभोमणेरहः ॥ १२॥
... आदि सप्तभिः कुलकम् ॥ अमोचितं स्वप्नमवेक्ष्य संलये विलोचनाम्भोरुहमुद्रणानया । पयोरुहिण्येव पुलोशमासना-वनीधरे वारिजबान्धवदोयम् ॥ १३॥
असौ प्रसुप्ता सुखनिद्रयाङ्गना, समीक्ष्य स्वप्नं तमवाप संमदम् । - यथा परब्रह्म समीररुन्धनै र्निबद्धवीरासनयोगिमण्डली ॥ १४॥
गभीरताबन्धुरितोपकाननं स्मितप्रसूनव्रजराजितान्तरात् । स्वहंसतूली शयनोदरादसौ क्षणादुदस्तात्करिणीव सैकतात् ॥ १५ ॥ मरालबालेव विलासगामिनी क्षितौ क्षिपन्ती [पद]पद्मयामलम् । नितम्बिनी मन्थरमन्थरं ततो ययौ संमुद्दिश्य पतिं पतिव्रता ॥ १६ ॥ क्षणादथोवलयोर्वसीमणी-विभूषणप्रोषितरोदसीतमाः असौ. पुरस्तात्प्रकटीबभूवुषी प्रियस्य पूर्तेव कुलाधिदेवता ॥ १७॥ तया क्रमादिभ्यविभावरीवरो विनिद्रणागोचरतामवापितः ।। वचोविलासौररुणांशुभिर्यथा-रविन्दविन्दं दिवसाननश्रिया ॥ १८॥ सुमध्वजोर्वीधरजैत्रशस्त्रया, रहस्यवत्स्वप्नउदात्तनेत्रया । .. विनिद्रतां लोचनयोर्वितन्वते, न्यवेदि तस्मै व्यवहारिभास्वते ॥ १९ ॥ गिरं सुधापामिव जामिमुद्रतां, सुधासमुद्रादिदमाननाद्विधोः । निपीयकर्णैः पुटकैरिवान्तरा स कूणिताक्षः परमां मुदं दधौ ॥ २०॥
C
% ३७
COM