________________
कुमारगौरीगणपशुपाणि-महेश्वरादीनिदमङ्गमाप्तान् । इवावमन्यस्फटिकाचलेन, प्रापेऽनुनेतुं सितसाललक्षात् ॥ १०४॥ ६२निरीक्ष्य यस्यां मणिवेश्मभित्तौ च्छायां विमुग्धेन युवद्वयेन। निखेलता पुष्पधनुर्मतेऽपि, भ्रान्त्येव यूनोः परयोर्व्यवर्ति ॥ १०५ ॥ ६३विधूदये शृङ्गशशाङ्ककान्त-निष्पातिपाथःप्रसरत्प्रवाहैः । . . निर्यज्झराः सानुमतां समूहा, यस्यां व्यडम्ब्यन्त विलाससौधैः ॥ १०६॥ संज्ञानदानादिव सौधलोल-ध्वजोपधेः पाणिययौरुहेण । वियोगवत्या वसुधायुवत्या-म्भोवाह आहूयत यत्र कान्तः ॥ १०७ ॥ . यत्कौतुकानीव दृशा निपीय, क्रीडागताभिस्त्रिदशाङ्गनाभिः । ... पाञ्चालिका नाकिभवान् निमेषे
नि:स्वेक्षणाभि[:]स्तिमिताभिरासें ॥ १०८ ॥ आर्योपयामे पुनरङ्गभाजा, कौतूहलेनेव मनीभवेन । रत्या स्वमूर्तीर्बहुधा विधाय, रेमे युवद्वन्द्वनिभेनं यस्याम् ॥ १०९॥ नभेऽतिवाहाद्विगतावलम्ब-श्रमाकुलीभूततयानयेव । यत्तुङ्गगेहोपरिवज्रदण्ड-ध्वजोपधेः स्वःसरिता ललम्बे ॥ ११० ॥ ६ दिवोबलेर्वेश्मनि यातविष्णोः, पदादिव भ्रष्टसुरेन्द्रसिन्धोः । ज्योत्स्नीषु यच्चान्द्रगृहच्युताम्भो-निभादवापे पृथिवीप्रवाहैः ॥ १११ ॥
टिप्पणी ६२. दृष्ट्वा मणीवामगृहे विमुग्ध-युवद्वयेनात्र निजानुबिम्बम् ।
निखेलता पुष्पधनुर्मतेऽपि, न्यवर्ति यूनोः परयोर्धियेव ॥ २७॥ ६३. चन्द्रोदये मन्दिरचान्द्रशृङ्ग-निष्पातिपाथःप्रस[र]त्प्रवाहैः ।
निर्यज्झराः सानुमतां समूहा, यस्मिन्व्यडम्ब्यन्त विलाससौधैः ॥ २८॥ स्ववेशवातूललुलत्पताका-करेण च किङ्किणीनाम् ।
स्पर्बोदया वोढुमिवात्मना यत्पुरीं सुरस्याह्वयतीव दृष्टम् ॥ २९ ॥ ६४. यातस्य विष्णोर्नरकं निहन्तुं भ्रष्टा तदंहेर्नभसा...... ।
__ ज्योत्स्त्रीषु यच्चान्द्रगृहच्युताम्भो-दम्भेव भूपीठमिवोपयाताम् ॥३२॥
WONSCNepal
DOWNewOOL