________________
६२स्वशात्रवाद्गोत्रभिदो भयार्ते-हिमाद्रिहेमाद्रिमुखैर्गिरीन्द्रैः । लघूभवद्भिर्भवनच्छलेन, यस्मिन् शरण्ये शरणीबभूवे ॥ ९०॥ . सादृश्यसंस्पर्धितयाऽवलेपात्, कपोतहुङ्कारगिरेव यस्याम् । परस्परं विग्रहमादधानैः, शोणाश्मगेहैररुणीबभूवे ॥ ९१॥ गाङ्गेयगारुत्मतपद्मराग-सन्दर्भगर्भालयमालिकाभिः । भूकान्तकान्तेन सहानुषङ्गे, पुरीश्रिया क्लृप्तइवाङ्गरागः ॥ ९२॥ विलासवापीजलकेलिलोल-विलासिनीनां पटलच्छलेन । प्रादुर्बभूवुः पुरकौतकानि, दृग्गोचरीर्तुमिवाम्बुदेव्यः ॥ ९३॥ . विद्योतिताऽशेषदिगन्तराभि-मणीमयीभिर्भवनावलीभिः । . . धिक्कारितध्वान्तमिवाङ्कदम्भा-दुवास राज्ञः शरणार्थमः ॥ ९४॥
1. कुम्भनिकेतयोश्चन्द्रनभोमणीभ्याम् । इति टि० । 2. केलिशुकवणेन इति टि० ।
__ टिप्पणी
[विरे] जिरे चान्द्रमवेक्ष्य बिम्ब-मम्बा विमुग्धा इह याचमानान् । लीलामरालेन विलुभ्य बाला-नाश्वासयन्ति स्म कथञ्चनापि ॥ २१॥ वेश्मार्हगर्भाननचान्द्रकुम्भं, दृष्ट्वाऽत्र मुग्धाऽभ्रधुनीरथाङ्ग्यः । रुषेति विश्लेषयिताऽयमिन्दु-नं शत्रुराध्नन्ति किमङ्घिघातैः ॥ २२ ॥ अयं मदुत्सङ्गमृगं स्वकुक्षि-क्षिप्तं सुधामाकुरतामियाय[?] ।. समीक्ष्य यस्मिन्गृहशृङ्गसिंह-मभ्रादभ्रे सभयो मृगाङ्कः [?] ॥ २३॥ माणिक्यकुम्भं गृहतुङ्गशृङ्गे, दृष्ट्वा नभःशेवलिनी रथाङ्ग्यः । नित्योदयादित्यधियापि योगात्, पथां वहन्ते स्म कदापि नास्मिन् ॥ २४॥ नित्योदितव्योमणीयमानै-यैस्मिन्मणीमण्डलबद्धसौधैः ।
तिरस्कृतं सन्तमसं किमेतत्, राजाङ्कदम्भात्शरणं बभाज ॥ २५ ॥ # प्रादुर्बभूवुः पुरकौतुकानि, दृग्गोचरीकर्तुमिवाम्बुदेव्यः ।
वापीषु केलीरसिका मृगाक्ष्यः समीक्ष्य लोकैरिति तय॑ते यत् ॥ २६ ॥ ६१. शत्रोर्भिया गोत्रभिदो गिरीन्द्र-हिमाद्रिहैमाद्रिमुखैः समेत्य ।
नानाममीहर्म्यनिभादिवास्य लघूभवद्भिः शरणं प्रपेदे ॥ १९ ॥
MOO नन्न NOONDOL
OOK
Don DOWNOODLOOL
NOOL