________________
५९ बाहलीककालागुरुगन्धसार-कर्पूरपारीमृगनाभी (भि) गन्धैः । आशा अवास्यन्त यदीयहट्टै - र्यश: प्रसारैरिव सज्जनानाम् ॥ ८२॥
गभीररावैर्व्यवहार भाजां धनोपलाङ्गैः स्फटिकावलीभिः 1 अन्तर्निबद्धारुणत्त्रविद्यु - द्विलम्बिमुक्कालतिकाबलाकैः ॥ ८३ ॥ इतस्ततो निष्पतबिन्दुकान्त- कान्ति प्रतानाङ्करवारिधारैः । महेन्द्रनीलोपलबद्धहट्टैः पयोदवृन्दैरिव यत्र जज्ञे || ८४॥ युग्मम्
स्वर्लोक भूलोकभुजङ्गलोक
पुरी: पराभिभूय (पराभूय) यया विभूत्या । मौलौ जयाङ्का इव तुङ्गगेहे, शृङ्गप्रणद्धां कुटका थ्रियन्ते ॥ ८५॥ परस्परेरेण (पेरण) प्रतिबिं(बिम्बि) ताभि
र्यस्यां मणीमन्दिरमण्डलीभिः । रहस्यवृतिः स्थितभित्तिगर्भ - जनस्वनेनेव वितन्यते स्म ॥ ८६॥ यदालयैर्हेलितहेलिमालै-रभ्रंलिहैनि (र्नि) दलिताङ्कारै:
मन्ये मणीलोचनमालिकाभि-विजेतुमालोक्यत. नाकलोकः ॥ ८७॥
श्रिया जयंन्त्या.जगदङ्कङ्करान्, यया स्मं याचे श (स्व) शीभवन्त्या । स्वसौधशुद्ध ध्वज़ धोरणीभिः प्रहस्यते पूरिव पौरुहूती ॥ ८८ ॥
६ कुत्राऽपि चन्द्रोपलचन्द्रबद्ध-सौधोपधेः केलिशुकक्कणेन । सुरद्विषं हन्तुमिवद्विषन्त - मालोच्यते चन्द्रनभोमणीभ्याम् ॥ ८९॥
टिप्पणी ५९. यत्रापणेष्वेणमदभ्रमेण नाशा (सा) पुटे दत्तमपि द्विरेफः ।
लोकारवां गोचरमञ्जुगञ्जी- वेद स्म दण्डशताथया ध्मार्ण [?] ॥ १७॥ यददृ[द्रि]कोट्यां हिमवालुकानां क्षोदेषु सिन्धोरिव वालुकासु । खेलन्ति मुग्धाः शिशवश्च काच-गोलैरिवानल्पतरङ्गनीलैः ॥ १८॥ ६०. यच्चान्द्रचामीकरबद्धसौधो - पधेर्मिथो रात्रिनिशामणिभ्याम् । आलोच्यते हन्तुमिव द्विषन्तं सुरद्विषं केलिशुकक्वणेन ॥ २० ॥
२९
||