________________
२५शशाङ्कदेश्यैः स्मयमानकोशैः सहस्रपत्रैः शुशुभे सरस्सु । नन्दीसरःश्रीजयिनामिवैतैः ६ सरो नृपाणां विशदातपत्रैः
२श्मरन्दलुभ्यन्मधुपानुषङ्गै - र्हेमारविन्दैः कमला ललम्बे । महेन्द्रनीलाङ्कितभूषणानां गणैरिवामुष्य तडागलक्ष्म्याः 11 82 11 २८उत्तालतालं करतालिकाभिर्गीति र्जगे क्वापि कुटुम्बिनीभिः । श्रीनन्दनक्षोणिपुरन्दरस्य जगज्जयोपार्जित कीर्त्तिरूहे ||
४२॥
२९क्वचिच्चुकूजे कलमानदद्भिः फलादनैः 'कर्णसुधायमानम् । बालैः प्रभिन्नाञ्जनिकाविनील - केदारलक्ष्म्या इव केलिलोलैः ॥ ४३॥
चिद्विनीला विललांस यस्मिन् केदारभूर्भूधरयुग्मसीन । उत्तुङ्गपीनस्तनसन्निधाने महीन्दिराया इव रोमराजी 11 ४४॥ ३१ उन्मादिकादम्बकदम्बकेन कैदारिकेन स्फु ( २ ) याम्बभूवे । अन्तर्मिलन्मौक्तिकमालिनेव नीलोत्तरीयेन महीरमायाः 11 8411
३२गोपालबालाभिरखेलि लीलाहल्लीसखं यत्र सुखं सखीभिः । गीतिं सृजन्तीभिरनन्यजन्म महीहिमांशोरिवनर्तकीभिः 1. श्रोत्र ० इति टि० ।
|| 80 ||
- टिप्पणी २५. मुक्तायितप्रान्तविलग्नपाथः कणैर्बभे स्मेरसहस्रपत्रैः ॥ २६. पद्माकराणां ॥ ४० ॥
२७. यस्मिन्विलुभ्यन्मधुपानुषङ्गै-हॅमारविन्दैर्विकचैर्विलेसे ।
||
प्रिया इवाम्भोनिधिमेखलायाः, रोमावली नाभिसवेशदेशे ॥ १ ॥ ३१. कैदार्यमुज्जृम्भितशालिशालि, यस्मिन्नशोभिष्ट चरन्मरालैः ।
कासारलक्ष्म्या स्फुरदिन्द्रनील - मणीविमिश्राभरणैरिवैतैः ॥ ४१ ॥ २८. सृजन्ति गीतीरिह शालिगोप्यः, जगत्त्रयीनिर्जयनार्जिताभिः । र्ज[?].........त्[ ?], कीर्त्तीरिव श्रीतनयावनीन्दोः ॥ ४२ ॥ २९. क्वचिच्चुकूजे॰ । केंदारलक्ष्म्या इव बन्दिवृन्द- वृन्दारकैः संस्तवमुच्चरद्भि ॥ ४३ ॥ ३०. कैदारिकं क्वापि नदोपकण्ठे, शालिव्रजैर्मञ्जरितैश्चकासे ।
100m NG
सन्दृब्धमन्तर्नवमुक्तिकाभिः क्षितिश्रिया नीलमिवान्तरीयम् ॥ १॥ ३२. आभीरपल्लीषु सुखं सखीभिः, सगीतहल्लीसखखेलिनीभिः । गोपालबालाभिरभासि यस्मिन् स्मरावनीन्दाविव नर्तकीभिः ॥ १ ॥
२३
४६॥