________________
1
प्रचण्डचण्डद्युतिदीप्तिताम्य त्तनूभिरुर्व्वीधरधोरणीभिः यस्मिन्झरन्निर्झरवारिधारो पधेरिव स्वं स्त्रपयाम्बभूवे ॥ ३० ॥
-
-
स्फुरद्विभूतिर्द्विजराज'राजद् - दुर्गाङ्क सुस्वाम्युदयत्प्रमोदः । अहीनभूषो वृषभप्रचारो हिरण्यरेता इव दिद्युते यः ॥ ३१॥
स्वकन्दरद्वारिविहारिहारि - मृगेन्द्रमन्द्रध्वनितेन शैलाः इतीव गर्वात्ककुदं गिरीणां हुङ्काररावं प्रणयन्ति यत्र ॥ ३२ ॥ न्यक्षक्षमाभृद्विजयोद्यतस्य सवाहिनीकस्य महीधरस्य I कुत्रापि झात्कारिझरप्रवाह - र्भाङ्कारिभेरी निनदैरिवासे
३३ ॥ '
||
क्वचिद्बभे बन्धुरभिल्लपल्ली किरातधात्रीशकृशोदरीभिः । कौतुहलाद्भूतलमागताभिः खेलायितुं कुण्डलिनीभिरूहे ॥ ३४ ॥ भिल्लाधिपातां परमाणुमध्या अध्यासत क्वापि परां विभुषाम् । गारुन्मतोदात्तमरीचिरुच्या: सङ्केतगेहा इव मीनकेतोः ॥ ३५॥ लक्ष्मीः क्वचित्पुञ्जितपामरीभिः शुभ्राम्बराभिर्बिभराम्बभूवें । ज्योत्स्नावदातीकृतकज्जलोर्व्वी - धरस्य शङ्के शिखरावलीभिः ॥ ३६॥ क्वचिच्चकासे शबराङ्गनाभि-र्मुक्तासरश्रेणिपरिस्कृ(ष्कृ)ताभिः । नक्षत्रताराग्रहसङ्ग्रहाभिः कुहूभिरूहे ऽङ्गपरिग्रहाभिः || ३७॥ कुत्रापि कर्णीकृतदन्तपत्रा बभुः शबर्यः श्रितमञ्जुगुञ्जाः । मिलद्बलाकाजलबालिकाङ्का इवोन्नमन्मेदुरमेघमालाः ॥ ३८ ॥ इति २४नीलोत्पलश्यामलितान्तरालै - र्यस्मिन्विरेजे सरसीसमूहैः । बिभ्यद्भिरेतैरिव सैहिकेयात् भूमौ दशश्वेतहयैरुपेतम् ॥
३९॥
1. ० शालि इति टि० । २. ०त: केलिचलत्कुमारः [ ? ] इति टि० । ३. यो बभासे इति टि० ।
टिप्पणी
२४. क्रीडत्तुरङ्गद्वीपपद्मनेत्रा, यस्मिन्सरस्यः श्रियमुद्वहन्ते ।
उच्चैःश्रवः स्वद्विरदाप्सरस्का, मन्ये वयस्यो हरिवारिराशेः ॥ ३९ ॥
मल
२२