________________
"क्षताहितोर्व्वीधरवाहिनीका : कासालिवालव्यजनोपवीज्याः । माकन्ददम्भादिह `सानुमन्तो भूभृत्स्मयाच्छत्रमिवावहन्ते ॥ २३॥ २१ विद्युन्मणीमण्डलमण्डिताङ्का कादम्बिनीकैतवतः स्वमौलौ । पटीव भिन्ना जनिका विनीला यत्राद्रिलक्ष्म्या कलयाम्बभूवे ॥ २४॥
निरावलम्बाम्बरवीङ्खयासौ श्रान्तः स्थितोऽम्भोद इवाद्रिशृङ्गम् । मरन्दलुभ्यन्मधुपौघघोषा न मेरवो मेचकयाम्बभूवुः ॥ २५॥ यत्रोन्नमद्वारिदवर्मिताङ्गाः शिखाकरोपात्ततडित्कृपाणाः । स्वशात्रवं गोत्रभिदं निहन्तुं मन्ये व्यवस्यन्ति धराधरेन्द्राः ॥ २६ ॥ २३ श्रान्तातिवाहाद्विगतावलम्बे - ऽम्बरेम्बरद्वीपवती चिरेण 1 भूमीमिवाभ्येति झरज्झराम्भो - दम्भोन्नभस्तो नगवर्त्मनेह ॥ २७॥
1
मन्दारकुन्दागुरुगन्धसार-राजीविराजगिरिराजलक्ष्मीः यस्मिन्निभेनेव झरज्झराणां मुक्ताकलापं कलयाञ्चकार ॥ २८॥
यस्मिन्समाऋम्य समुद्रकाञ्ची- चक्रं झरन्निर्झरवारिधाराम् । कुन्देन्दुकादम्बकदम्बकान्तां भूमीभृतः कीर्त्तिमिवोद्वहन्ति ॥ २९ ॥
टिप्पणी
२०. सवाहिनीकाः सहकारहारिच्छत्राश्चलत्काससरोमगुच्छाः । अनिहनुवाना धरणीधरत्व - मिवात्मनो यत्र बभुर्गिरीन्द्राः ॥ १॥ २१. विद्युन्मणीमण्डनमण्डिताङ्का, मिलद्वलाका सुसुमावनद्धा । गिरीन्द्रलक्ष्म्या कंबरीव शृङ्गे, कादम्बिनी यत्र बिभर्त्ति शोभाम् ॥ १॥ २२. तडिल्लतोपात्तनिशातशस्त्राः ॥ २६ ॥
२३. गतावलम्बे पवमानमार्गे, श्रान्तातिवाहा त्रिदशश्रवन्ती । भूभागमभ्येति झरज्झराणां, दम्भद्दिवो यन्नगवर्त्मनेव । क्वचिद्वपुः कञ्चुकिभिः प्रणीत - हस्तावलाम्बा : शबराम्बुजाक्ष्यः । नागाङ्गनानां न गृहेर्ष्ययेव, भुवा धृता नागमदाभिरामाः ॥ कुत्रापि कृष्णा जनिका विनीलाः, पल्लीषु खेलन्ति किरातबालाः । विन्ध्याञ्जनोर्वीधरयोरिवाधि-देव्यो धरायां कु[तु]काद् भ्रमन्त्यः ॥ २॥ राज्ञी क्वचित्पुञ्जितपामरीणां वासांसि शुभ्राणि बभौ वहन्ती । सुधारुचीचन्द्रियावदाता, शृङ्गावलीवाञ्जनभूधरस्य ॥ १ ॥
२१
TOON