________________
क्रीडारसादुत्तरलीभवन्त्या यद्भारता म्भोनिधिनन्दनायाः । १५स्रस्तं शिरस्तः सितमुत्तरीय-मिवास्ति विस्तारिनभः श्रवन्ती[त्या:] ॥ १६॥ तस्मिन् श्रिया 'स्वर्गसमृद्धिगर्वं निर्वासयन्गूर्जरनीवृदास्ते । रन्तुं रमायाः पुरुषोत्तमेन लीलालयोऽम्भोजभुवेव सृष्टः ॥ १७॥ २६स्फुरन्मणीकर्मविनिर्मितान्त-निकेतना यत्र बभुर्नगर्यः । अनै(ने)करूपैरमरावती य-मुपेयुषी कौतुकिनीव भूमौ ॥ १८॥ . १ यत्राबभुभूललनाललाट-ललामलीलायितकेलिशेलाः । इवेयिवान्देशदिदृक्षुरिन्द्र-शैलः स्वमूर्तीर्बहुधा विधाय ॥ १९॥ .. १८अशेषदेशेषु विशेषितश्री – यो मञ्जिमानं वहते स्म देशः ।... ज्योतिः समुद्यत्परिवेषरेखं मुक्ताकलापेष्विव मध्यरत्नम् ॥ २०॥ यत्राभितश्चन्दनपत्रभङ्गि - समुल्लसद्गन्धफलीविलासि । शैलद्वयं शेखरचुम्बिजम्बु-क्षितिस्तनद्वन्द्वमिव व्यराजन् ॥ २१ ॥ १ यत्रोन्मदिष्णुद्विपदानवारि-सिक्तद्रुमः सानुमदन्ववायः । इयत्तया मातुमिवान्तररिक्ष-मुत्तुङ्गशृङ्गैरवगाहते स्म ॥ २२ ॥
1. स्वःसदनस्य इति टि०
टिप्पणी १५. यदृच्छया यद्भरतस्य लक्ष्म्या, भूमौ नभःसिन्धुनिभादिवास्ते. ॥ १६॥ १६. सुस्वामिभाजो विबुधाभिरामा, सजिष्णवो यत्र बभुर्नगर्वः ।
धृता अनेका इव देवसद्म-संस्पर्धया येन सुपर्वपुर्यः ॥ १८॥ . १७. यस्मिन्सुलोकोपमकौतकानि लक्षा निरीक्षा क्षणलालसेव ।।
सरस्वतीसिन्धुनिभादुपेत्य, स्वयं सरस्वत्यधितिष्ठति स्म ॥ १९ ॥ १८. प्रभाप्रतिस्पर्द्धितपद्मबन्धु-चूडामणीवन्मणिभूषणेषु ।
'आक्रान्तदिक्चक्र इवाखिलेषु वसुन्धराभर्तुषु चक्रवर्ती ॥ २०॥ १९. शृङ्गे नभःसिन्धुकृतावगाहै-रियत्प्रमागोचरतां प्रणेतुम् ।
प्रगल्भमाना इव यगिरीन्द्रा, चगाहिरे निर्जरराजमार्गम् ॥ २२॥
BOO3O320 1330