________________
श्रीदेवविमल गणि रचितं
श्रीहीरसुन्दरकाव्यम् श्रेयांसि पुष्णातु स पार्श्वदेवो विश्वत्रयीकल्पितकल्पशाखी । पिण्डीभवद्यस्य विभासते स्म यश:प्रतापद्वयमिन्दुभानू ॥ १॥ .. 'उदीतपीयूषमयूखलेखे-वाऽजीह्नदद्या कविदृक्चकोरान् । तमस्तिरस्कारकरी सुरीं तां नमस्कृतेर्गोचरयामि वाचम् ॥ २॥. . . यदृष्टिपातादपि मन्दमौलि-विशेषवित्शेखरतामवाप्य .। .. गुरुं सुराणामधरीकरोति मयि प्रसन्ना गुरवो भवन्तु - ॥ ३॥ क्व वृत्तमेतन्मुनिमोदिनीन्दोः क्व शेमुखी(षी) वा तनुगोचरा मे। ... "मोहादिवाहं निखिलाभ्रवीथी प्रमातुमीहेऽङ्गुलिमण्डलेन ॥ ४॥ योऽमन्दिगन्धैरिव गन्धसारो दिशो यशोभिः सुरभीकरोति । तस्यैष काव्यं प्रथयामि नाथी-'देवीतनूजन्मयतिक्षितीन्दोः ॥ ५॥ क्रीडम्मरुन्नागरनागयुग्मै-रिव त्रिलोकी सुषमां दधानः । इलातलालङ्कृतिरस्ति जम्बू-द्विपो महीमण्डलमध्यवर्ती ॥ ६॥ - "यं स्तो(स्तौ)ति रङ्गद्गजवाहिनीकं कुमुद्वतीकान्तसितातपत्रम्। गभीररावैरिह सार्वभौमं वैतालिकालीव पयोधिवेला ॥ ७॥
टिप्पणी १. शरत्सुधादीधिति मण्डलीव० ॥ २॥ पा० २. भवन्तु ते मे गुरवः प्रसन्नाः ॥ ३॥ ३. क्ववृत्तमे[त]द्वतिवासवस्य० । ४. अस्मि प्रमाणीविषयीचिकीर्षु-र्मोहादहं व्योम निजालीभिः ॥ ४॥ ५. देवीतनूज श्रमणाब्जबन्धोः ॥ ५ ॥ ६. प्रियासहायैः सुमनःसुमुख्यै-ौलालसैः कुण्डलिभिजनैर्यः ।
त्रैलोक्यलक्ष्मी वहतीव जम्बू-द्वीपः स भूमेरिव नाभिरस्ति ॥ ६॥ .. ७. लीलायमान द्वि० [?] यं स्तौति गम्भीर[र] वैरिवाब्धि-वेला महीन्द्रं मगधावलीव ॥ ७॥
| १८