________________
श्री भद्रंकरमुनि रचित श्री हीरसूरीश्वराष्टकम् ॥
( उपजाति)
स्वपरागमज्ञः, कुशाग्रमेधाजितदेवसूरिः
1
युगप्रधानः जगद्गुरु र्जङ्गमकल्पशाखी, तन्याच्छिवं वो मुनिहीरसूरिः ॥ १ ॥ यशः शशीवाखिलदिक्प्रगामि, कलंकराहित्य - युतं तु चित्रं । सच्चक्र-बाढ-प्रमदैक-हेतु:, श्री - हीरसूरे मनुजान्पुनातु
|| २॥
मध्येसभं भाति यदीयन्नाणी, पानीयवत्कर्ममलं हरन्ती I औदात्त्य - गाम्भीर्यमयी सुचार्वी, माधुर्य - घुर्या शुचितां वहन्ती ॥ ३॥
"
समागतान् वादिगजान् सुसज्जान्, वादस्थले सिंह इवातिगर्जन् । श्रीहीरसूरिजिनशासनस्य, पुष्फोर जित्वा विजयध्वजं यः || 8 ||
✔
तपः प्रभावः प्रथितोऽतिशायी प्रबोधयन् श्रीमदकब्बरादीन् । नृपाननेकान्यवनेषु मुख्यान्, व्यापत्त्रिलोक्यां गुरुहीरसूरेः ॥ ५॥ श्री - शान्तिचन्द्र- प्रमुखैः स्वशिष्यैः, विद्याश्चतस्रः समुपेयिवद्भिः । वज्रीव देवः समुपास्यमानः, श्रीहीरसूरि दिशतात्सुखं नः ॥ ६॥ स्याद्वादं-सिद्धान्तमबाध्यमेनं, प्रमाणयन् युक्तिशतैः प्रयुक्तम् । समन्वयन् भिन्नमतं स्वदृष्ट्या, श्रीहीरसूरि र्जयतात्सुखेन ॥ ७॥ चारित्रिमुख्याय विचक्षणाय, जिनेशसिद्धान्त-निरूपकाय लोकोपकारंकरताय तुभ्यं, श्रीहीरसूरिप्रभवे नमः स्तात् ||
1
८ ॥
(इन्द्रवज्रा ) ( प्रशस्तिः )
श्रीलब्धिसूरौ कमलाकराभे, सत्पद्मरूपो भुवनाख्यशिष्यः । जातो हि तस्य भ्रमरोपमेण, भद्रंकरेणाष्टकमाशु दृब्धम् ॥ ९॥
१७
F7 GN
Ol