________________
विबुध महितं सत्तमहितं जगदानंद करं शिवकारं यत्याचारयुतं बुधविनुतं दारिद्रयाद्रि विदारण शंबं - नयनामृत ममृत द्रुत कीरं
सूर समानममान समानं रीत्या रंखिथ जन मतिपात्रं शमता मान-सरोवर- हंसं
श्रीहीरविजयसूरिसज्झाय
राकाशशिवदनं यतीनं वंदे हीरविजयसूरिणम् ॥ १॥ जल निधि सन्निभ निम्न-मदीनं विद्यानिर्जितसुरगुरुमीनं वंदे हीरविजयसूरिणम् ॥ ३ ॥
मतिसारं च गुणेन न दीतं लब्धि-निधिं विधिनम्रमहीनं वारिख - भोचनयुग्ममहीनं चंचच्चरणरसे लय - लीनं कलिकाले कल्पद्रु - नवीनं
एवं प्रियरदनं शशिरामवदनं,
नत - सुर-नृवंद्रं
निर्गततंद्रं
हीरविजय सूरिगुणसदनं । पावनमुद्रं मुनिचन्द्रं || भव- भयवारं दारितारं भद्रागारं सिद्धिकरं - 1 वरविनयाचारं महिमाधारं बुधमुनि विजयानंदकरं ॥ ९॥
॥ इति श्री हीरविजयसूरि सज्झाय समाप्ता ॥
श्रीनंदनरूपं शमक-हितं विद्याधर सुर संपत्कारं जननोत्तम समहं बहुमुदितं यमयुक्तं सुयशोनिकुरंबं सेवे मेरुमहीधरधीरं
नय मां निर्वृत्तिसौख्यममानं सूरिगुणेन विभूषित गात्रं रिक्तमदेन महामुनिहंसं
वंदे हीरविजयसूरिणम् ॥२॥
वंदे हीरविजयसूरिणम् ॥ ४॥ वंदे हीरविजयसूरिणम् ॥५॥ वंदे हीरविजयसूरिणम् ॥ ६॥ वंदे हीरविजयसूरिणम् ॥ ७॥ वंदे हीरविजयसूरिणम् ॥ ८॥