________________
SENTENT १५ PORAROO
DOptOQterven
. श्रीहीरविजयसूरिस्तुति श्रीपति यतितति वंदितमेनं श्रीवरकरनिकरास्ततमेनं श्रीदायकमीडे नव पादं
श्रीगुरुहीरविजययतिपादं
॥१॥ आनंदाद्भुतमहिमनिवासं विद्याजितसुरगुरुमपहासं राजदगुण जलनिधि हिमपादं ॥ श्रीगुरु - ॥ २॥ नंदनवनमिव जनसुखभारं . जल्पोद्यतबुधवागमुकारं जन्मजरा कर्दमखरपादं श्रीगुरु... ॥ ३॥ दर्पगतस्मरजनितनिभारं यत्याचारनिरस्तविकारं पातकसिंधुरसुमहीनादं श्रीगुरु... ॥ ४॥ विष्टपविस्तृतकीर्तिनिदानं दातारं शुभवस्तुवितानं लब्धिकरं भविनां परनादं श्रीगुरु.... ॥ ५॥ मद्देलखभरितांबरनृत्यं नम्रनरस्य शिवंकरकृत्यं विद्वज्जनधन विधुत विवादं श्रीगुरु... ॥ ६॥ लब्ध सुरासुरलसदवनामं मुक्तसमस्तमनोहररामं । शारदचंद्रमुखं कमलादं । श्रीगुरु.... ॥ ७॥ सूक्ष्मसदर्थविचारणबुद्धिं नीतियुताचरणांतरशुद्धिं रत्नत्रयधृतिमस्तविषादं श्रीगुरु.... ॥ ८॥ रिंखणरीतिविनाकृतपुण्यं दंगं सुकृतपते रतिपुण्यं दंममिदं कविविगतोन्मादं श्रीगुरु... ॥ ९॥ अर्थितमोक्षपदंक्षितरागं हंतारं भवदुर्द्धरनागं वंदे बुधविभुशिवकरपदं श्रीगुरु... ॥ १० ॥
इति नेतारं नृविनेतारंराजसागरशिशु सुखकारं गतमारविकारं रिपुन्यक्कारं हीरविजयगुरुगणधारं शुचिशास्त्रविचारं विमलाचारंसंयमरमणीवरहारं क्षितितलमंदारं परम मुदारं स्तुतः त्रयं मुनिजनसारं ॥ ११॥ .
इति श्रीहीरविजयसूरिस्तुतिः