________________
अणुक्कमेणं भूवइसामंतमंतिसिट्ठीहिं । मिगयामिसाइभक्खण- वज्जणपुव्वं च संघविओ ॥ २१ ॥
तत्तो फत्तेपुरम्मि जिणिंदपासायपवरहत्थिम्मि । सुरवइभवणसरिच्छे सुहदिवसे तत्थ संपत्तो ॥२२॥ तत्थ य इंदसरिच्छो अक्कबरो भूवई विगयसत्तू । भत्तिबहुमाणपव्वं अभिवंदइ सुद्धसड्ढव्व
॥ २३ ॥
नियविमलदेसणो भूमिपालो वि रंजिओ जेणं । साहिअकब्बरनामा पररायगइंद-गयसत्तू
1138 11
एवं
.
तत्तो तेणं पउमायरं झसाई - जीवेहिं
पढमं रंजियहियएण समाउलं
सायरसमाणं ।
निच्चं ॥ २५ ॥
जीवाणमभयदाणं
धीवरगणापवेसो तेसिं गोरासिअभयदानं दिनं पुव्वं समागमणा तेण अमारिपडहो सययं निग्घोसिओ अ निअदेसे । सव्वसुपव्वसिरम्मि उडे पज्जूसणापव्वे ॥ २७ ॥
च।
जगगुरुबिरूदं दिन्नं .बंदिअमोखो कओ अ तेणावि । सारसजीवसमूहे विसेसओ अभयदा ं च ॥ २८ ॥
झल्लरि भेरि नफेरी-दुंदुहिनिग्घोसपुव्वयं जिणमंदरिम्मि पडिमा - संठवणं तेण कारविअं
॥ २६ ॥
गुज्जरदेसो तत्थ य पल्हायणनाम पुरवरं अत्थि।' (?) 'मालव- लाहरमरुत्थली विमले गोड-सुलताणे । ढिल्लीमंडलपमुहे देसे निग्घोसिओ पडहो ॥ २९॥ आसुरं पु (फु)रमाणं दिन्नं जीवस्स रक्खणं परमं । बारसदिणाणि निययं विमले पज्जूसणापव्वे
॥३०॥
९
तेणं ।
॥३१॥
टि. १. पंक्तिरियमप्रस्तुताऽपि प्रतौ यथा तथाऽत्रापि लिखितास्ति ॥