________________
अज्जलचित्तो अवितहवयणो जणवरवयणं सच्चं उप्पालइ
आरुग्गकायसंपन्नो ।
तित्थनाहव्व ॥ १० ॥
चउमासाअणु (साओ) पच्छा अकब्बरेणावि भूमिनाहेणं । आकारिओ मुणिंदो बहुमाणेणं परमतोसा ॥ ११॥
सुहदिवसे सुहसउणो उग्गविहारों कओ अ जेणावि । विहरतो कणिआपुर - वडलापुर (रि) आगओ हरिसा ॥ १२ ॥ सारेहिं ।
॥ १३ ॥
तत्थ य सुहवजुवइहिं मुत्ताहलमंडलेहिं वद्धाविओ अ पढमं तहेव सामंतजुवईहिं तत्तो अकमिपुरम्मि साहिबखानेन पूइओ चउरंगिणिसेणाहिं विभूसिएणं : सुहे दिवसे
सम्मं ।
.
तत्तो विस्सलनगरे 'वरमहिसाणे अ दिव्वपासाये । तत्तो पट्टणनयरे विमाणतुल्ले 'समोसरणे ॥ १५ ॥
॥ १४ ॥
सिरिविजयसेनसूरि-प्पमुहो संघो पि नमइ बहुभावा । तत्तो सिद्धपुरम्मि संपत्तो सुहसुहं परमो
॥ १६ ॥
तत्तो सुरतरुनयरे जिणिंदपासायसोहणे तत्थ य पल्लीवइणा अज्जुणसहसाभिहाणेणं भत्तिबहुमाणपव्वं संघविओ पूइओ मुणगइंदो । सुरताणभूमिनाहो अभिवंदर सिंवपुरीनयरे ॥ १८ ॥ तत्तो सादडिनयरे वायगसिरिसेहरो ससिरविव्व । कल्ला विजयनामा सो मिलिओ बहुदिणेणा विं ॥ १९ ॥
+
सवई ।
॥ १७ ॥
तत्तो अ मेडतक्खे सांगानेरम्मि पवरनयरम्मि | विहरतो संपत्तो सुरिंदतुल्लो समिड्ढीहिं 11 2011